________________
[७६]
wammaNyam
पव्वयंतेणाऽहिसित्ता रज्जे जाओ जाव महाराया ताव सो तब्बीयदेवो जहा तुमं जाणसि तहेव जाओ कयलीहरे तुह तणओ । [इओ] पउमरहराया विवरीयसिक्खेणाऽऽसेणावहरिउं तं चेवाऽडविं [पवेसिओ] । तेण य अज्ज पहाए परिब्भमंतेण दिट्ठो सो तुज्झ तणओ । पुव्वभवब्भत्थसिणेहओ य अईव पमुइयहियएण गहिओ । एत्यंतरंमि य पयाणुसारेण [समागयं] से बलं । तेण य समं कुंजरमारुहिय गएण सनगरं रण्णा दिण्णो सो बालो पुप्फमालादेवीए पुत्तो । कयं च वद्धावणयं'ति जाव जंपइ तावाऽऽगयं गयणओ बहु किंकरदेवी-देवकीरंतगीय-नट्टाइरमणीयं जाजल्लमाणं विमाणं । अवयरिऊणं च तओ नायगतियसो तिपयाहिणित्ता निवडिओ मयणरेहाचलणजुयलं, [तओ मुणिं] वंदिऊणुवविट्ठो धरणिवढे । तं च मुणिणो पेच्छिऊणाऽविणयं मणिप्पभेण [भणियं] -
'अमरेहिँ नरवरेहिँ य, परूविया होंति नीइ-आयारा । लोविति जत्थ ते च्चिय, को दोसो तत्थ नीयाणं ? || अन्नह मोत्तुं वय-संजमुज्जयं मुणिमिमं महावीरं ।
पणओ सि कीस पढमं, इमाइत्थीए तियसेस ! ?' || अमरेण भणियं – 'जं भणसि तुमं खयरीस ! एयं तह त्ति । किंतु इह कारणवसेण पढमं पणओ, तं सुणसु साहेमि -
_ 'इहेव जंबुद्दीवे भारहे वासे विंझाडवीए कुंभो नामाऽऽसि गयजूहाहिवो । सो य कयाइ विणासिओ सीहेण रोद्दज्झाणोवगओ मरिऊणुववण्णो दसपलिओवमाऊ रयणप्पभाए नेरइओ । तओ य उव्वट्टो हिंडिओ चउगइयं संसारं गयउरे वयणसिट्ठिणो वज्जा नाम ह(भ)ज्जा जाया । तव्वइरी य सो सीहजीवो दससागरोवमाऊ चउत्थीए नेरइओ होउं तीए चेव वज्जाए संभूओ पुतत्ताए । विणासिओ य सो तीए जम्मदिणे चेव पुव्ववेराणुबंधेणं जाव वज्जादासीए चेव धीया [जाया] । सा वि अट्ठवरिसिगा विसं दाऊण वावाइया वज्जाए । जाओ य तीए चेव दुहियाए कुंभिणि(णी)नामाए पुत्तो । कयं च से नाम वसंतओ त्ति । जाओ य सो सावहियाए मारिउकामाए वि जोव्वणत्थो । तहा वि छिद्दमलभमाणी वज्जा अलंकारियं बंदिऊण धाहाविउं पवत्ता । तओ दंडवासिएहिं घेत्तं वसंतो नीओ रायंतियं । तेणाऽवि परमत्थं नाऊण विमुक्को वसंतओ तेणेव निव्वेएण तावसो जाओ । पालिउं च चउआलीसं वरिससहस्साणि ता[वस]वयं जाओ पलिओवमाऊ जोइसियदेवो' ।
___ 'सा य वज्जा दोसकारिणि त्ति आणत्ता रण्णा निव्विसया हिंडंती अडवीए वावाइया सीहेणुववन्नो साहियसागरोवमाऊ वालुयप्पभाए नेरइओ । तओ उव्वट्टो हिंडिउं तिरि[ए]सु जाओ सुदंसणपुरे धयरटुराइणो पुत्तो मणिरहो त्ति । वसंतयदेवो वि तओ चुओ चउग्गइयं संसारं भमिऊण जाओ मणिरहस्सेव सहोदरो भाया जुगबाहू नामा जस्सेसा मयणरेहा नामाऽऽसि भारिया । सो य जुगबाहू जहा मुणी जाणइ तहा विणासिओ मणिरहेणाऽणाए दिन्नपच्चक्खाण-नमोक्कारो जाओ पंच[म]कप्पे देवो । सो य अहं । ता "धम्मगुरुं नमेत्ता परं तित्थयर-साहुणो''त्ति पढममिमं वंदामि' ।
सोउं चेमं खयरेण भणियं - 'साहु भो तियसेस ! ते कयन्नुत्तणं साहु' । तओ तियसेण भणिया मयणरेहा – 'साहम्मिणिए ! भणसु जं ते पियं करेमि' । तीए भणियं – 'समत्था तुब्भे सव्वं पि पियं काउं । तहा वि जहा पुत्तमुहं दटुं पव्वयामि तहा करेहि' । तओ सुरेण सम[म]प्पणा विमाणारूढा काउं