SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ [७५] जुगबाहु नामंकियाओ मुद्दाओ कंधराए ओलंबिऊण गया सरोवरं । तंमि य पक्खालिऊण वत्थाणि ओइन्ना जाव मज्जणत्थं तावुइ(ट्ठि)ओ जवेण जलकरी । तेण य घेत्तुं करेणुच्छालिया नहयले मयणरेहा । दिट्ठा य सा भवियव्वयानिओगओ तप्पएसगामिणा विज्जाहरजुवाणएणं । नीया रूववइ त्ति घेत्तुं निवडंती नहयलाओ वेयड्ढपव्वयं । ___ मयणरेहा वि कलुणं कूयमाणी साहियपसूइवुत्ता तं भणइ - 'विवज्जिही सो मे सुओ । ता महापुरिस ! पसायं मे कुण प(द)यादाणेणं' । विज्जाहरो भणइ – 'जइ पडिवज्जसि ममं पई ता तुहाऽऽएसयारी हवामि । न याऽहं नीयवंसुप्पन्नो त्ति मंतव्वं । जओ इहेव वेयड्डपव्वए दाहिणुत्तरसेढीए पुवि सुम्मति जं नमि-विनमिरायाणो तेर्सि नमिरायाण्णए जाओ मणिचूडो नाम विज्जाहरराया । तस्स कमलवई भारिया । तीसे पुत्तो अहं मणिप्पभो नाम । सो य मे पिया दोण्हं पि सेणीणं खयराहिवत्तणं पालित्ता निविण्णकामभोगो ममं खयराहियत्ते ठाविऊण जाओ चारणसमणो । विहरंतो यऽणुक्कमेणं कल्लमिहागओ आसि । संपयं पुण पहायसमए नंदीसरदीवे अट्ठाहियामहिमाए जिणिदवंदणत्थं गओ । तस्सरिसं(तस्समीवं) च मए वि वच्चंतेण दिट्ठा तुमं । सो वि तुह तणओ आसावहरिएण [वि] देहादेस-मिहिलाहिवइणा अडवि वियरंतेण दटुं दिन्नो नियमहादेवीए । सा वि तं पुत्तं व परिवड्डेइ । कहियं चेमं ममं पण्णत्तिविज्जाए। ता सुंदरि ! निरवेक्खा होउं ममं भत्तारं पडिवज्जसु'त्ति । सोउं मयणरेहाए 'संपयं सीलरक्खणे नऽन्ना काइ गइ'त्ति चितंतीए भणियं – 'भद्द ! नंदीसरदीवं नेहि । तत्थाऽवस्सं तं ते पियं करिस्सामि' । सोउं चेमं मणिप्पभो सहरिसं तीए समं तीए च्चिय(विउव्विय) विमाणारूढो गओ नंदीसरदीवं । वंदियाओ य विहिणा जिणिदपडिमाओ । एत्थंतरंमि य निव्वत्तिओ चउव्विहदेवनिकाएहिं महाविभूईए जिणिदपडिमाभिसेओ । तं च दलृ निविठ्ठो सपरिवारो मणिप्पभो मयणरेहा य मणिचूडचारणसमीवे । सो य भगवं चउनाणि त्ति नाउं मयणरेहावइयरं धम्मकहापुव्वयमुवसामेइ म[णि]प्पहं । तेणाऽवि खामिउं भणिया मयणरेहा, जहा – 'भगिणी तुममज्जप्पभिई । ता भणसु जं ते संपयं करेमि' । ____ मयणरेहा वि ‘कयं चेव सव्वं पि नंदीसरतित्थदंसणेणं'ति वोत्तुं भणइ – 'भगवं ! साहेह कत्थ मे तणओ वट्टइ ?' मुणी भणइ - 'सुणसु । इहेव जंबुद्दीवे पुव्वविदेहे पुक्खलावईविजए मणितोरणपुरे अमियजसो नामाऽऽसि चक्की । [तस्स पुप्फवईभारियाए दो पुत्ता आसि पुष्फसीहो रयणसीहो य । ते य चउरासीपुव्वलक्खा रज्जं काऊण संसारदुक्खभीया चारणसमणसमीवे पव्वइया । सोलसपुव्वलक्खा पव्वज्जं काऊण आउक्खएण अच्चुए कप्पे इंदसामाणिया बावीससागरोवमाऊ देवा उप्पन्ना । तओ चुआ धायइसंडभारहद्धे हरिसेणऽद्धचक्कवट्टिणो] समुद्ददत्ता देवीए जाया सागर-देवदत्ता नाम पुत्ता । ते य बारसवरिसा दढसुव्वयतित्थयरंतिए पव्वइया । तत्थ वि तइयवासरे विज्जुघाएण विणासिया सुक्ककप्पे सत्तरसागरोवमाऊ देवा [जाया] । ते य नेमिनाहस्स भगवओ केवलिमहिमाए गया । तत्थ य तेहिं पुट्ठो भगवं - "कत्थ अवे(म्हे) उव(प्प)ज्जिस्सामो ?" सामिणा भणियं - "तुम्हमेक्को इहेव भारहे मिहिलापुरीए जयसंणराय-कणगमालादेवीणं पुत्तो पउमरहो भविस्सइ । बीओ य सुदंसणपुरे जुगबाहुराय-मयणरेहादेवीणं जम्मिही पुत्तो । तओ परं पत्तो पउमरहेण पइट्ठिज्जिही नमी नाम नियपुत्तो त्ति भविस्सह परमत्थओ तुब्भे दो वि पिउपुत्ता" ।' 'सोउं चेमं ते देवा गया नियकप्पं । तओ चुओ जो जाओ पउमरहो सो जोव्वणत्थो पिउणा
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy