SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ [७४] नमिकहा भण्णइ - अत्थि भारहे वासे अवंतीजणवए सुदंसणपुरे मणिरहो नाम राया । तस्स सहोदरो य जुगबाहू नाम जुवराया । रन्नो य देवी पउमुप्पला नाम, जुवरण्णो उण सुरूवा परमसाविया य मयणरेहा नाम देवी । तीसे य सुओ सयलकलाकुसलो चंदजसो नाम । अणुरत्तो य मणिरहराया मयणरेहाए पेसेइ पुप्फकुंकुम-तंबोलाईयं । गेण्हइ य तं सुद्धभावा मयणरेहा । अन्नया य रहसि रत्ती[ए] संभोगत्थं पत्थिया सा भणइ - 'महाराय ! न जुत्तमिणं । भणियं च - देहीणं हिंसाए, अलिएणं तह य दव्वहरणेणं । परइत्थीसंगेणं, जीवा नरयंमि वच्चंति ॥ ता महाराय ! मोत्तुमणायारं नीइं पडिवज्जसु' । सोउं चेमं तुण्हिक्को ठिओ राया । चिंतियं चाऽणेण - 'न एसा जुगबाहुंमि जीवंते पुरिसंतरमिच्छइ । ता कहं पि तव्वावायणेणं घेत्तव्व'त्ति । अन्नया य मयणरेहाए चंदसुमिणएण संभूओ गब्भो । कहिए य सुमिणए साहिया से पइणा पहाणा पुत्तुप्पत्ती । जाओ य तीसे तइयमासे डोहलओ जहा – 'मुणीणं पूयं करेमि सययं च तित्थ[य]रसंतियाओ कहाओ निसुणेमि' । पूरिओ य एसो [से पइणा] । __ [अह पत्ते] वसंतमासे जुगबाहू मयणरेहाए सह गओ उज्जाणियं । तं च विविहं कुणं[त]स्सुज्जाणे अत्थमिओ सूरो । तओ तत्थेव कयलीहरए रयावियसेज्जाए भुत्तभोगो जुगबाहू सुत्तो सह रमणीए । कयलीहरपासेसु य निवण्णा [निउत्ता] पुरिसा । एत्थंतरंमि य 'वावायणसमओ'त्ति चिंतिउं तत्थ गओ मणिरहो सखग्गो भणंतो पासपुरिसे - 'रे कत्थ जुगबाहू ? किं वा रयणि जावेह ठिओ ? मा कोइ सत्तू चेव बल(अबल?)मभिभविस्सइ'त्ति पविट्ठो कयलीहरे । तस्सद्देण य उट्ठिओ जुगबाहू । कओ पणामो । मणिरहेण वि 'अलमेत्थ वासेणं, बलसु नयरं पविसामो'त्ति भणंतेणाऽऽहओ तहा खग्गेण गीवाए निव्वियप्पो जुगबाहू जहा निमीलियच्छो निवडिओ धरणिवढे । धाहावियं मयणरेहाए । तओ धाविया गहियाउहा पुरिसा। भणियं च णेहिं – 'किमेयं ?' मणिरहो भणइ – 'सुंदरि ! मम हत्थाओ पमाएण पडिओ खग्गो। ता अलं भएणं'ति । तओ पुरिसेहिं कलिउं कज्जमज्झं बला नीओ मणिरहो नयरं । साहिओ य चंदजसस्स जुगबाहुवुत्तंतो। सो वि कंदंतो कलुणं वेज्जनियरं गिण्हिऊणाऽऽगओ उज्जाणं । कयं च वेज्जेहिं वणकम्मं । तहा वि थोवाउ त्ति जाओ जाव पज्जंतावत्थो जुगबाहू ताव कन्नमूले ठाइऊण मयणरेहाए पच्चक्खाण-दाणपुव्वं दिन्नो य सयं नमोक्कारो । जुगबाहू वि पलिसायंतो तममयमिव कालं काउं जाओ बंभलोयकप्पे दससागरोवमो इंदसामाणिओ देवो । मयणरेहा वि दटुं तं कालगयं सीलभंगभयाओ सोगाउलाणं चंदजसाईणं नीसरिया मज्झरत्तसमए उज्जाणाओ । पयट्टा पुव्वाभिमुहं । पडिया महाडईए । वच्चंती य तत्थ वोलित्तु रयणि वंदित्तोहरं(?) च पत्ता पउमसरोवरं । तंमि य वणफलेहिं कया पाणवित्ती । पहपरिस्संता य पसुत्ता सायारं पच्चक्खित्ता एगंमि कयलीहरे । वोलीणो वासरो । जाया रयणी । तीए सावयसद्दवित्तत्था विउद्धा मयणरेहा थेववेलाए पसूया सव्वलक्खणसंपुन्नं दारयं । कयं च सयमेव जायकम्मं । तओ पसाहाए एगाए कंबलरयणेण नियंसिउं दारयं
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy