SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ [७३] AAAAAAAAAAAAAmmmmmmm संति य गुणमालादेवीए सत्त तणया, ण उण धीय त्ति उव्विग्गा सा । उव्वा(ओवा ?)इयं च मयणाभिहाणस्स जक्खस्स जावाऽणाए ताव रयणिविरामसमए सुमिणए दिट्ठा पुप्फमाला । साहिया सा पइणो । अवि य - "दिट्ठा सुमिणे नरवर !, माला कुसुमेहिँ गंधसु(गंथिय?)सुयंधा' । तेण वि भणिया - 'सुंदरि !, होही ते पवरदुहिय'त्ति ॥ एवं कमेण गुणमालाए [धीया] जाया । दाउं च जक्खोवाइयं कयमयणमंजरीनामा सा जाया जोव्वणत्था । अत्थि य तया उज्जेणीए भणिस्समाणो चंडपज्जोओ नाम राया । तेण य विन्नायमउडवुत्तंतेण पेसिओ दुम्मुहस्स दूओ, भणावियं च – 'समप्पेहि मे मउडं जुज्झसज्झो वा होहि' । दुम्मुहेण भणियं - 'देउ स मे ताव नियं सव्वंतेउरवरं सिवादेविं अनलगिरिगंध[हत्थि] हविभीरुं रहवरं च' । साहियं चेमं गंतुं दूएण जाव पज्जोयस्स ताव कुविओ सो सबलो चलिओ दुम्मुहोवरि । दुम्मुहेण पंचालविसयसंधीए होउं सबलेण दिन्नो महासंगामो । तंमि य हारियं निवर्से पज्जोयस्स बलं । तओ बंधिउं पज्जोओ पवेसिओ कंपिल्लपुरं । दिन्नं च से चलणेसु कडयं । दिट्ठा य तत्थ चिटुंतेण अन्नया कहं वि पज्जोएण मयणमंजरी जोण्हाणुरागोव[रंजिया?] । पीडितो सो तस्संगमुम्माहएणं । गओ य पभाए दुम्मुहरायत्थाणं । पुच्छिओ य तेण दिट्ठाणो(विच्छाओ) दटुं सरीरपउत्तिं । न य सो किं पि जंपइ त्ति सासंकेण पुट्ठो गाढयरं । तओ दीहं नीससिऊण पज्जोएण भणियं मयण-वसणवसयस्स, नरवर ! वाहियस्स तह य मत्तस्स । कुवियस्स मरंतस्स य, लज्जा दूरुज्झिया होइ ॥ जइ इच्छसि मम कुसलं, नरवर ! ता देहि मयणमंजरियं । अह नो दाहिसि ताऽहं, पविसिस्सं जलियजलणंमि ॥ ___ एवं च निच्छयं नाउं परिणाविओ दुम्मुहेण मयणमंजरिं पज्जोओ । चिंतिउं चे - "किच्चिरं धरियव्वो'त्ति विसज्जिओ सम्माणित्ता मयणमंजरी[ए] समं सो गओ उज्जेणि ति । ___ दुम्मुहेण वि बायालीसं वच्छराणि जावोवभुत्तरज्जेण सरयसमए आसवाहणियाए नीहरंतेण दिट्ठो इंदकेऊ अणेगलोयपरिवुडो महाविभूईए पूइज्जमाणो । [तओ आसवाहणियाए निवट्टमाणेण तेण] दिट्ठो भूमीए पडिओ कट्ठावसेसो विलुप्पमाणो [सो चेव इंदकेऊ] । तं च दटुं चिंतियमणेण – ‘एवं संसारसत्ताण वि संपयाओ आवयाओ य सया दिट्ठाओ' । अवि य - महिंदकेउं सुअलंकियं तु दटुं पडतं पविलुप्पमाणं । रिद्धि अरिद्धि समुपेहिया णं पंचालराया वि समिक्ख धम्मं ॥ [आ.भा. २१०] संसारसोक्खेसु विरत्तचित्तो, जम्मं णियं संभरिऊण पुव्वं । पत्तेयबुद्धो सुरदिन्नलिंगो, जाओ सुसाहू य जहा नमि त्ति ॥छ।।
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy