SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [७२] जाओ । पुणो कालेण गओ राया । महाकायं वसभं पड्डुएहिं परिघट्टिज्जतं [पेच्छइ] । गोवे पुच्छइ . 'कहि सो ?' । दाइओ । पेच्छंतओ विसण्णो । चितियं च राइणा 'धिरत्थु संसारासारत्तणस्स, जेण तारिसिं रिद्धि पाविऊण संपयमेयारिसो सव्वावयाण मंदिरं संवुत्तो । अवि य किंच - सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसहं गोट्ठमज्झे । रिद्धि अरिद्धिं समुपेहिया णं, कलिंगराया विसमिक्ख धम्मं ॥ [ आ.भा.गा. २०७] गोगणस्स मज्झे, ढेक्कियसद्देण जस्स भज्जति । * दरिया विदित्तवसभा, सुतिक्खसिंगा समत्था वि ॥ [ आ.भा.गा. २०८] - पोराणयगयदप्पो गलंतनयणो चलंतवसहोट्ठो । सो चेव इमो वसो, पड्डयपरिहट्टणं सहइ ॥ [आ.भा.गा. २०९ ] इय संसार असारं, भावेंतो संभरित्तु पुव्वभवं । निक्खमइ सुरसमप्पियलिंगो सो जह य दुम्मुहो ति ॥ ― दुम्मुहका भण्णइ अत्थि पंचाल से कंपिल्लपुरे हरिवंसकुलुब्भवो जओ नाम राया । तस्स गुणमाला नाम महादेवी । पुच्छइ य कयाइ दूयमत्थाणत्थो जओ राया, जहा 'किं तए रायंतरेसु दिट्टं किं पि सचोज्जं जं मम नत्थि ?' दूएण भणियं 'देव ! दिट्ठा सया [नीयरण्णो] चित्तसाला' । रण्णा वि 'सुंदरं संलत्तं'ति वोत्तुं सद्दाविया सुत्ताहारा । भणिया य 'लहुं चित्तसालं निम्मवेह' । तेहिं वि 'जं देवो . आणवेइ'त्ति वोत्तुं जावाऽऽरद्धा खणाविडं भूमी ताव तम्मज्झे दिट्ठो विदिप्पमाणो महामउडो । अवि य बहुरयणनियरखचिओ, मुत्ताहल - मणि - किंकिणि -सणाहो । कंचणमओ उ मउडो, दीसइ धरणीऍ विवरंमि ॥ - सिट्ठो य सो कम्मारएहिं रण्णो । तेणाऽवि तुद्वेण नंदी - तूराइपमोएण कड्ढिओ धरणिविवराओ । पूइया य जहारिहं थवइ-कम्माराईया । तओ पबंधेण य वत्तं कम्मंतरं । अवि य - खंभसयसन्निविट्ठा, सुवेइपरिमंडियासुवित्थिण्णा । निम्माया रमणीया, सव्वा वि य चित्तसालि ॥ त्ति ॥ कओ य रन्ना जोइसियाइट्ठदिणे तीए पवेसो । आरोविओ य उत्तिमंगे मउडो । तप्पहावेण य जाया रणो दो मुहा । तओ लोएण कयं से नामं दुम्मुहोति । समप्पिया य णेण चित्तणत्थं सा साला जवणियं दाऊणऽद्धा अद्धाए दोण्ह विमलय - पहायरचित्तयराणं । तत्थ वि विमलेण सत्तमासेहिं निम्मविडं नियचित्तं, दरिसियं रन्नो । तेणाऽवि तुद्वेण पूइओ विमलो । तओ पुच्छिओ पहाकरो । सो भण 'देव ! मए भूमिया चेव निम्मविया' । तं च सोउं कुविएण रण्णा 'पेच्छामो ताव, केरिसी सा भूमिया जा एत्तिएण कालेण कय ? 'त्ति वोत्तूण सराविया जवणिया । संकंतं च तब्भूमिगाए सयलं पि विमलचित्तं । तं च तुट्टे रणा • 'एवं चेव चिट्ठउ' त्ति वोत्तुं विसेसओ पूइओ पहायरो । - * दित्ता वि दरियवसभा - आ.भा. २०८ । -
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy