SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ [७१] तओ सो बंभणेण धम्माहिगरणं नीओ भणिओ य - 'समप्पेहि मम वंसदंडं' । सो भणइ - 'मम मसाणुट्टियं ति न देमि' । बंभणो भणइ - 'तुममण्णं गेण्ह' । सो नेच्छइ । भणइ य - 'मम एएणं चिय कज्ज' । तओ धम्माहिगरणिएहिं सो दारगो पुच्छिओ - 'किं न देसि ?'त्ति भणइ – 'अहं एयस्स पहावेण राया भविस्सामि' । ताहे कारणिया हसिऊण भणंति – 'जया तुमं राया भवसि तया एयस्स गुरुगस्स गामं देज्जासि' । पडिवन्नं तेण । ____बंभणेणाऽवि अन्ने बंभणा विइज्जगा गहिया जहा 'मारित्ता हरामो' । तं च करकंडुपिउणा सुयं । तओ सो भज्ज करकंडं च घेत्तुं नट्ठो । जाव कलिंगदेसे कंचणपुरं पत्तो । तत्थ य अपुत्तो राया मओ। अन्नो नत्थि त्ति अहिवासियाणि पंचदिव्वाणि । ताणि वि सुत्तस्स करकंडुणो मूलमागम्म पयाहिणित्ता ठियाणि । तओ लक्खणपाढएहि लक्खणजुत्तो त्ति दटुं कओ जयजयसद्दो । अप्फालियाणि नंदीतूराणि । जिंभंतो य तस्सद्देणुट्ठिओ करकंडू करिवरं चाऽऽरोविओ जाव पवेसिज्जइ पुरे ताव पुत्तो(पच्छो)-पट्ठिओ पयंपएणाऽऽगच्छंतो खेडीए सह सो बंभणो तहा दटुं विप्पियं काउं मग्गमत्थो(मग्गत्थो) वत्थ[व्व]गबंभणे वुग्गाहेइ । तेहिं वि 'न ढेड्डस्सऽम्हे सहामो'त्ति बहुहा असमंजसभासीहिं निसिद्धो पवेसंतो पउलीए । तओ कुवियस्स करकंडुणो पुण्णोदएण देवयाए समप्पियं जलंतं दंडरयणं । तं च दटुं नट्ठा बंभणा । करकंडू राया जाओ । अणेण य सामत्थओ वाडहाणया पाणा हरिएसा बंभणा कया । भणियं च - दहिवाहणपुत्तेणं, रण्णा उ करकंडुणा । वाडहाणयवत्थव्वा, चंडाला बंभणा कया ॥ तओ समागओ सो बंभणो भणइ – 'देहि मे तं गामं' । राया भणइ - 'जं ते रुच्चइ तं गेण्हसु' । सो भणइ – 'चंपापुरीपच्चासण्णो मणोरहो नाम सन्निवेसो मे जम्मभूमी । ता तं देहि । तओ करकंडू दहिवाहणस्स लेहं देइ, जहा - 'देहि मममेगं गामं, अहं तु जं तुह रुच्चइ गामं वा नगरं वा तं देमि' । सो रुट्ठो – 'दुट्ठमायंगो अप्पाणयं न याणइ तेण मे लेहं देइ' । दूएण पुणरागएण तं कहियं । तओ रुट्ठो करकंडू सबलो गंतुं चंपं रोहेइ । जाओ य दोण्ह वि बलाणं समरारंभो ।। तं च सोउं पउमावई 'मा जणक्खओ होउ'त्ति तत्थाऽऽगम्म करकंडं भणइ - 'तुहेसो पिया' । सो भणइ – 'कहं ?' सा भणइ – 'पुच्छ निब्बंधेण ते बीयम्मा-पियरो' । तहा य कए तेहिं दरिसित्तु समुदं कंबलरयणं साहिओ से सब्भावो । तहा वि करकंडू भणइ – 'अज्जं(ज्जे!) कहं माणेणोसरामि ?' माया भणइ – 'पुत्त ! वीसत्थो होहि जाव ते जणयं जाणावेमि' । गया य सा राउलं । दट्ठण य पणमिया परियणेणं । राया वि नाऊण समागओ, वंदित्ता आसणं दाऊण तं गब्भं पुच्छइ । पउमावईए वि साहिओ सव्वो नियवुत्तंतो जावेसो 'सो तुह पुत्तो'त्ति । दहिवाहणो वि तं पवेसित्ता महाविभूईए नियरज्जं पि दाऊण पव्वइओ त्ति ॥छ। दहिवाहण-पउमावइ त्ति गयं ॥छ।। करकंडू य पयंडो राया जाओ । सो य किर गोउलपिओ त्ति करेइ अणेगाणि गोउलाणि । अण्णया सरयकाले एगं गोवच्छगं थोरगत्तं पेच्छित्ता भणइ - 'एयस्स मायरं मा दुहेज्जह, जया य वड्डिओ होइ तया अण्णाणं गावीणं दुद्धं पाइज्जह' । तं च गोवा पडिसुणंति । तओ उव्वत्तविसाणो पीणखंधो वसभो
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy