________________
[६८]
अभओ'त्ति । तओ हरिसेण कह(काउं) उच्छंगे पुच्छिओ सुनंदाए वुत्तं । तेण कहियं जा[व] 'उज्जाणट्ठिय'त्ति ।
राइणा वि - 'झत्ति पवेससु [तं] ति भणिओ 'जं ताओ आणवेइ'त्ति भणंतो निउत्तपुरिसेहि परिवुडो गओ तमुद्देसं । दिट्ठा सव्वालंकारविभूसिया माया । वुत्ता य अभएणं – 'अंब ! न पउत्थवइयाओ पइंमि अदिढे वेसग्गहणं करेंति' । तओ कओ तीए पुव्ववेसो । पविट्ठा य महाविभूईए अंतेउरं । [दटुं तं] हरिसिओ राया । काराविओ महूसवो । जाया य महावीरदेसणाए सेणियाभयकुमारा परमसावया । तओ अणिच्छंतो वि अभयकुमारो अद्धरज्जं दाऊण सेणिएण निउत्तो सयलरज्जचिंताए धुवं(रं)धोरिओ । परिणाविओ सेणाधीयं ति ॥छ। सेणाधीयाका भण्णइ -
रायगिहे सेणियस्स मोक्खो नाम विज्जाहरो जाओ कहिंचि परममित्तो । तस्स य सा 'मेत्ती थिरा [होउ' त्ति] चिंतिय 'ममेसा [भगिणी] सयलंतेउरपहाणा कायव्व'त्ति निब्धं काऊण सेणा नाम नियभगिणी दिन्ना । सा य तस्स अईव इट्ठा जाया । तओ तस्स सेसविज्जा[हरी]हिं 'पेच्छ धरणीगोयरी वि होउं अम्हाणं मज्झे एसा वल्लहेरी संपन्न'त्ति अमरिसियाहि सा मारिया । तीसे य एगा धीया चिट्ठइ । तओ विज्जाहरेण नाऊण सेणामारणवुत्तंतं 'मा एसा वि एयाहिं मारिज्जिस्सइ'त्ति तं घेत्तुं सेणियस्स समीवमागओ कहिओ य सेणामरणवुत्तंतो, समप्पिया य तस्स धीया । गओ नियट्ठाणं । सेणिएण सेणाए महासोगं काऊण पालिया धीया ।
तओ जोव्वणमणुप्पत्ता अभयकुमारस्स दिन्ना । तस्स य सा विज्जाहरि त्ति काउं पाणप्पिया जाया। तओ सेस[*महिलाओ तीसे उवरि अमरिसियाओ । तओ तं दुक्खे पाडिउकामाहिं ताहिं घरिणीहिं
ओलग्गियाओ जोगिणीओ । ताहिं भणियं जहा - 'एसा विज्जाहरी न हो[ज्ज'त्ति रत्तीए नियपासाए पसुत्ताए तीए मुहं] मंसरुहिरेणाऽऽलिंपित्ता बीयदिणे पहायसमए चेवाऽऽगंतूण रन्नो निवेइंति जहा – “एसा तुम्ह घराओ चेव मारी [*उट्ठिया । सम्मं गवेसावेहि नियघरं । तओ रण्णा वि] संभंतचित्तेण सयलंतेउरं निरूवेंतेण दिट्ठा सा विज्जाहरी रुहिरालित्तहत्थमुहा । तओ तं दट्ठण 'हा हा हा अकज्जं' ति भणित्ता रन्ना हक्कारावियाओ जोगिणीओ । तासिं च समप्पिया सा विज्जाहरी । भणियं च – 'जमेयाए उचियं तं तुब्भेहिं चेव कायव्वं' ।
___ ताओ वि तं घेत्तुं गयाओ । मज्झरत्ते य मंडलए ठविऊण जाव मारिउमारद्धाओ [*ताव सा उच्चसरेण रोइडं लग्गा । तं च सोऊण तत्थेव समीवे वसंता केइ तावसा आगया तं च विज्जाहर जोगिणीहत्थेहितो मोयावित्ता निययासमंमि नेऊण गया । तत्थ य गंतूण पणमिया कुलवई अन्ने य] तावसा सेणाधीयाए सविसेसं । [*तओ तेहिं सम्मं सारविया आसासिया सा पुट्ठा कुलवइणा वुत्तं, ताहे अ]इदीणवित्तीए मासामिणीए(?) वि साहिओ सेणियाइवुत्तंतो ।
. कुलवइणा वि 'पुत्ति ! सेणियस्सऽम्हे भवामो अज्जया, ता अम्हं चेव संतिया तुमं वीसत्था चिट्ठसु'त्ति वुत्ता ठिया सा तत्थेव जाव कइ वि दिणाणि ताव पुणो तेण भणियं 'पुत्ति ! न एत्थ तावसासमे बहुकालमित्थीणं वासो जुत्तो । विज्जइ य इओ पच्चासन्नाए चेवुज्जेणीए तुह ससुरयस(सा)डुयस्स चंडपज्जोयरायस्स [सासणं ।] तस्स भज्जा सिवा नाम देवी । तदंतिए गंतुं तुमं चिट्ठसु' । तीए वि
*अत्र कश्चन पाठस्त्रुटितः, आवश्यकचूर्ण्यनुसारेण च पूरितः ।