________________
[६६]
mmmmmmwww
गुत्ताईया भणंति – 'इच्छामो अज्जो ! सम्म पडिचोयणा' । पच्छा सावरण पडिलाहिया मिच्छा दुक्कडं काऊण आलोइयपडिक्कंता सम्मं विहं(हरं)ति त्ति ॥छ। तीसगुत्तो त्ति गयं ॥छ।।
दढसम्मत्ता य तीसगुत्तसंबोहगमित्तसिरि व्व सेणिय-अभयकुमार त्ति छ। सेणियाभयकुमारकहा भण्णइ -
इहेव जंबुद्दीवे भरहखेत्ते खिइपइट्ठियं नाम नयरं । तंमि नगरे जियसत्तू राया । तेण य खेत्तदेवयाविरहिओ-(विरोहओ) उच्छन्नं तं नगरं दट्ठण अन्ननगरनिवेसणत्थं समाइट्ठा भूमिपरिक्खगा । तेहिं वि भूमिविभागं जोयतेहिं दिट्ठमेगं सुसिणिद्धं(सुसमिद्ध) चणयखेत्तं । तत्थ निवेसियं चणगपुरं । तओ तंमि वि कालेणुच्छन्ने रायाएसेण भूमिपरिक्खगेहि दिट्ठो रन्नेगदेसे एगो वसभो अण्णेहिं वसभेहिं अपरिभविज्जंतो। तओ तत्थ निवेसियं उसभपुरं । तओ तंमि वि कालेण उच्छण्णे पुणो वि रायाएसेणं भूमिपरिक्खगेहि दिट्ठो अईव सोभाइमाणो(सोभमाणो) कुसत्थंबो । तत्थ निवेसियं कुसग्गपुरं । तंमि पसेणई नाम राया । तस्स धारिणी नाम देवी । तीए पुत्तो सेणिओ नाम । तहा अण्णासिं देवीणं अन्ने य बहवे तस्स पुत्ता अत्थि।
___ तं च नगरं अग्गिणा पुणो [पुणो] डज्झइ । तओ लोगस्स भयजणणनिमित्तं राया घोसावेइ - 'जस्स घराओ अग्गी उढेइ सो नगराओ नीसारेयव्वो' । अन्नया रसोइयाणं पमाएण रण्णो चेव घराओ अग्गी उट्ठिओ । तओ 'सच्चपइण्णा रायाणो भवंति'त्ति भाविय पसेणई राया सयं चेव नयराओ निग्गंतुं गाउयमेत्ते ठिओ । तओ तत्थेव मंति-सामंत-दंड-वाणियादओ गमणागमणाईसु परोप्परं रायगिहं ति भणंता वावारेंति। तओ अणुगुणत्थं तं चेव जायं नामेण रायगिहं नयरं ति ।
इओ य राउलपलीवणयकाले जं जेण कुमारेण पावियं तं तेण चेव नीसारियं । तओ रन्ना तत्थाऽऽगएणं पुच्छिओ परियणो – 'किं केणाऽऽणीयं ?' तओ सव्वेहि वि कहिए सेणिओ भणइ – 'मए ढक्का भिंभा नामाऽऽणीया' । तओ रन्ना अईव वल्लहो त्ति काउं सेणिओ बीयनामेण उल्लावि[ओ] - 'तुमं भिंभिसारो'त्ति ।
अण्णया पसेणइणा चिंतियं - 'को कुमाराण मज्झे रज्जधुरुव्वहणपच्चलो ?' तओ तेण एगपंतीनिविट्ठाण कुमाराण पणामियाणि घय-महुजुत्तपायसभरियाणि [क]च्चोलाणि । तओ मुक्का बंधणेहितो सुणया । तेहिं च तासिया सव्वे वि कुमारा पलाणा । सेणिएणं पुण दूराओ चेव धावतेण पक्खित्तं सेसपायसं । जाव य तं खायंति ताव सेणिएण भुत्तं नियपायसं । तओ पसेणइस्स पासाओवरि ठियस्सेसो चेव रायलक्खणजुत्तो त्ति लग्गो चित्ते, परं 'मा सेसकुमारेहिं मारिज्जिस्सइ' त्ति न से किंचि देइ ।
तओ कुमाररिद्धि दट्ठण चिंतियं सेणिएण – 'अहो ! परिभूओऽहं नियपिउणा वि, ता किमेत्थ करिस्सं ? अन्नत्थ वच्चामि'त्ति पयट्टो विन्नागतडाभिमुहं । कालेण य पच्छन्नठियपसेणइचरपुरिसाणुगओ पत्तो विन्नागतडं । निविट्ठो भद्दसेट्ठिणो हट्टे । तप्पभावेण य सेट्ठिणा समासाइओ विउलो लाभो । तओ 'जो मए पच्चूससमए रयणागियणुकारी दिव्वपुरिसो सुनंदं वीवाहितो दिट्ठो, एसो सो'त्ति चिंतितेण भणियं सेट्ठिणा – 'कस्सेत्थ तुब्भे पाहुणया ? तेण भणियं – 'तुम्हाणं' । तओ 'अहो ! समुल्लावो वि सुंदरो'त्ति चितंतेण नीओ सगिहे । कयं पाहुन्नं ।
अन्नयदियहे सबहुमाणं भणिओ सेट्ठिणा - 'कुमार ! जइ वि ते वणियदुहिय त्ति काऊण