SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwAAN 'अहो ! भगवं साईसारदाहज्जरपीडिओ अयंडे चेव कालं करेइ(उं?) लग्गो । न रोगपरि(डि)यारासेवणं किमवि पडिवज्जई' । सोउं चेमं तेसिं चेव हेट्ठा काउस्सग्गत्थो छद्रुतवोनिरओ सामिसीसो सीहो नाम चितेइ - 'अहो सीहणंति(किं भणंति) इमे ? जओ परतित्थिया भणिस्संति "जहा गोसालगेणुत्तं तहा तेउलेसावसेणुवक्कमिओ सामी" ।' एवं च गाढमुम्माहिउं सीहो पविसित्ता मालुआकच्छे महिपट्ठि(वटुं?) सद्दयंतो धाहाहिं रोविउमाढत्तो। ताहे महावीरेण सीहमेयावत्थं जाणित्ता समणा सद्दाविऊण भणिया - 'वच्चह तुब्भे सीहं साणुक्खयं मालुयाकच्छाओ सिग्धं ममंतियं आणेह' । तओ समणेहिं तहेव कए सीहो समागओ । भगवंतमेयावत्थं दट्ठण पाएसु सीसं निहट्ट गाढयरं रोविउं पयत्तो । भगवया भणियं – 'सीहा ! मा अद्धिइं करेहि । अज्ज वि अहं सोलसवासाणि जाव केवलिपरियाएणं विहरिस्सामि' । सीहेण भणियं - 'भगवं! किमयस्स साईसारदाहजरस्स नत्थि को वि पडीयारो ?' भगवया भणियं – 'अत्थि, परं सपज्जाएणं चेव नियत्तिस्सइ' । तहा वि सीहए धिई अलभमाणो(णे) भगवया भणियं - 'सीहा ! जइ एवं ता इहेव रेवईसेट्ठिणीए कूमहलकडाहोसहं नाणाविहदव्वसंजोइयं मन्निमित्तं पक्कं चिट्ठइ तं नाऽऽणेयव्वं, जं पुण तीए चेव कुटुंबनिमित्तं बिज्जउरयकडाहोसहं विहिणा पक्कं चिट्ठइ तं घेत्तूणाऽऽगच्छसु' । तओ जहाभणियमेव सीहेण कए तमोसहमुज्जीवित्तु भगवं झत्ति पउणो जाओ । ताहे सव्वो वि तुट्ठो भद्दओ जणो विसेसेण संघो, न उण जमाली जस्स विरोहओ तइयवरिसे संजाओ निण्हवो तीसगुत्तो त्ति ॥छ। तीसगुत्तकहा भण्णइ - रायगिहे नगरे गुणसिलए चेइए वसू नाम चोद्दसपुव्वी सूरी समोसरिओ । तस्स तीसगुत्तो नाम सीसो। सो य कयाइ आयप्पवायपुव्वे 'नो एगाइप्पएसेसु जीवो किंतु अंतप्पएसेसु चेव'त्ति वत्तव्वयाजुत्ते आलावगे परावत्तंतो चिंतेइ - 'अहो जइ अंतप्पएसहीणेसु सेसजीवप्पएसेसु [नो] जीवसन्ना ता सो चेव जीवो' । एवं च वियाणंतो गओ सूरिसमी । कहिओ नियाभिप्पाओ । सूरिणा भणियं – 'भद्द ! तुल्ले वि जीवप्पएसत्ते को एत्थ विसेसो जेणेगो जीवो अन्नो अजीवो ? जं पुण सिद्धते भणियं [तं] पडिपुन्नजीवावेक्खाए' । एवं च सूरिणा पन्नविओ वि जाहे न ठाइ ताहे संघबाहिरो कओ । सामि केवलुप्पत्तिसमयाओ य तया सोलसवरिसाणि त्ति । [एसो लोगं वुग्गाहेमाणो] कयाइ गंतूणाऽऽम[ल]कप्पाए नगरीए ठिओ बाहिं अंबसालवणे । तत्थ य दढसम्मत्तो मित्तसिरी नाम अत्थि समणोवासओ । तप्पमुहा य अण्णे वि सावगा समागया तेसिं वंदणत्थं । मित्तसिरी जाणइ जहा - [एस] निह्नवो । सो य तीसगुत्तो तेसिं नियमि(म)यं पयासेइ । मित्तसिरी वि माइट्ठाणेण धम्मं सुणंतो न ते(तं) विरोहेइ । 'पण्णवेयामि'त्ति चिंतित्तु ठिओ सो कम्म(मं?) पडिक्खंतो, जाव महापगरणं घरे जायं । तंमि निमंतिओ तेण तीसगुत्तो जहा - 'सपरिवारहिं मे गिहागमणेण अज्जाऽणुग्गहो कायव्वो' । ते वि तहेवाऽऽगंतुं निविट्ठा । तओ मित्तसिरिणा ठावित्ता पुरओ खज्ज-पेज्ज-वत्थाई [त]ओ थोवथोवेण पडिलाभिया । चिंतइ एस - ‘पच्छा पुणो दाही' । मित्तसिरी वि सह सयणेहिं ते वंदित्ता भणइ – 'धण्णोऽहं जेण सयं गिहमागया तुब्भे, सहत्थेण पडिलाभिया' । ते भणंति – 'किमेवमम्हे तए विगोविया ?' ताहे सो भणइ – 'न तुब्भं सिद्धंतो पज्जंतावयवमेत्तो(त्ते) चेव ठिया जी[वा]? जइ बी(स?)च्चमिणं तो किमेवं ते पडिलाभिया रूसह ? जइ पुण(ण्ण)पडिलाहणमिच्छह ता वद्धमाणसामिस्स तणएण सिद्धतेण पडिलाहेमि' । सोउं चेम संबुद्धा तीस
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy