________________
[६१]
चेव [सहपव्वइयाणं साहूणं] सो भगवया सामीकओ ।
अन्नया भिन्नविहारत्थमेक्कं-दो-तिण्णि वाराओ पुच्छंतो अणणुन्नाओ वि भगवया पंचहि अणगारसएहिं सु(पिय)दंसणज्जाए य सहिओ जमाली भिण्णो विहरंतो सावत्थीनगरीए तिंदुगुज्जाणे समोसरिओ । तत्थ य अणु(ण्ण)वियारेहिं तस्स दाहज्जरो जाओ । तओ उवविट्ठो अच्छिउमसक्कंतो साहवे भणइ – 'मम संथारयं करेह' । ते वि तहेव कुणंता पुणो वि पुच्छिया भणंति - 'कओ संथारओ' । तओ उठ्ठित्ता तप्पएसं गओ ताहे संथारगोवरि पच्छेवडियं दिज्जतं दट्टण कुविओ वि साबाहत्तणओ तंमि उल्लरिओ ।
तओ सत्थसरीरो तवोहणे हक्कारित्ता पुच्छइ – 'किं तुब्भेहिं तया अद्धकओ वि संथारओ कओ त्ति भणिओ ?' तेहिं भणियं – 'बहुकओ ति कट्ट' । जमाली भणइ – 'न बहुकयं पि पडिपुन्नकयकज्जं साहेज्जा । तम्हा महावीरवयणं "कज्जमाणं कडं"ति जुत्तियं मा पडिवज्जेहि(ह)' । तओ सोऊणेवं केहि वि गीयत्थसाहूहि भणिओ - 'जम्मेत्तं कयं तम्मेत्तं कयं, को भणणे दोसो ?'
___ एवं च [बहुं] भणिओ वि जाहे न पडिवज्जइ ताहे केइ तस्स वयणमसद्दहंता सामिसमीवं गया। अण्णे तेणेव समं ठिया । सु(पिय)दंसणा वि, तत्थेव ढंको नाम कुंभारो सावओ, तस्साऽऽवासए चिटुंती वंदणत्थमागया पण्णविया । तओ सा वि अणुरागेण जमालिमग्गं पडिवन्ना पडिस्सयं गंतूण अजियाणं ढंकसावयस्स य तं देसणं करेइ । तओ ढंको वि तं [वि]पडिवन्नं जाणित्ता भणइ – 'नाऽहं वियारविसेसं जाणामि' ।
अन्नया सु(पिय)दसणा सज्झायंती ढंकेण दिट्ठा । तओ आवाहाओ भंडगाणि उच्छल(व्वत्त)तेण जहा न लक्खिज्जइ तहा तीए संमुहो इंगालकणो पक्खित्तो । तेण य तीसे पंगुरिया-पच्छिवडियाए दाहकाणओ पाडिओ । तओ सु(पिय)दंसणा दाहकाणयं दंसेंती भणइ – 'अहो ढंकसावय ! किं मम तए पच्छेवडिया [दड्डा]?' ढंको भणइ - 'अज्जे ! हिं(किं) दाहकाणयमेत्तेणं चेव पच्छेवडियं दड़े ति भणसि?'
___तओ सा 'सुट्ठ चोइय'त्ति भणंती 'मिच्छादुक्कडं' दाऊण सम्म पडिवन्ना गंतूणं जमालिं पन्नवेइ । तंमि य कह वि अपडिवज्जंते सु(पिय)दसणा सेससाहुणो य सामिसमीवे वच्चंति ।
तओ एगागी जमाली अभिग्गहियमिच्छदिट्ठी विहरंतो चंपाए नयरीए पुन्नभहुज्जाणे समागंतूण तत्थेव समोसरियं महावीरं एवं वयासी - 'तुम्हाणं बहवे सीसा अकेवलिणो चेव गया कालं । अहं पुण केवली संपन्नो त्ति सिज्झिस्सामि' । तओ सोउमिमं गोयमो जमालिमेवं वयासी - 'जइ तुमं नाणी ता कहेहि - 'केरिसो लोगो ?' । तया तं गोयमपसिणपरमत्थाजाणगं कुवियमवि मोणट्ठियं दट्ठण महावीरो भणइ – 'जमाली ! कहं तुमं नाणी जो यच्छ(अज्ज?) वि "सासओ [असासओ य] लोओ"त्ति पच्चुत्तरं काउं न सक्कसि ?' एवं च भणिओ वि जाहे न पडिवज्जइ ताहे निह्नवो त्ति संघबाहिरो कओ। सामिकेवलुप्पत्ति-समयाओ य तया चोद्दसवरिसाणि त्ति ।
कुविओ जमाली तत्तोऽभिगंतुं सच्छंदो विहरइ । अणालोइयदुरायारो य कालं काऊण छटे देवलोगंमि लंतयनामगे तेरसागरोवमठिइओ किब्बिसियदेवो जाओ । तओ चइत्ता पंच[वाराइं] तिरिक्ख-मणुस्सदेवभवगहणाई संसारं हिंडिऊण सिज्झिहि[इ] त्ति । जमालि त्ति गयं ॥
पच्चणीओ य जमालि व्व भगवओ गोसालगो जेण दड्डो सव्वाणुभूई तओ सुनक्खत्तो त्ति