________________
[५७]
उवासगदसा अंतगडदसा उ अणुत्तरोववाइदसा ।
पण्हावागरणमह विवागसुयं दिट्ठिवाओ त्ति ॥ दिट्ठिवाए य चोद्दस पुव्वाणीमाणि नामओ -
उप्पायपुव्वं, अग्गाणीयं, विरियाणुप्पवायं, अत्थि-नत्थिप्पवायं, नाणप्पवायं, आयप्पवायं, कम्मप्पवायं, पच्चक्खाणपुव्वं, विज्जाणुप्पवायं, कल्लाणपुव्वं, पाणावायं च, किरियाविसालं, लोगबिंदुसारं ति चोद्दस।
एवं च विरइयंगा, सुवासपूरिएण रयणथालेणं । देविंदविहियमहिमा-गाणेणं ते गणहरा ठविया ॥ तो समणा कप्पित्थी, समणीओ पविस्स [पुव्व]दारेणं । ति-पयाहिणित्तु नमिउं, जिणमग्गेईएँ निविसंति ॥ जोइसिय-भवण-वंतर-देवीओ दक्खिणेण पविसित्ता ॥ तिपयाहिणिउं नमिउं, कमसो तिरिरी(च्छी)एँ निविस्संति ॥ जोइसिय-भवण-मंतर-देवो पच्छिमदुवारओ पत्ता । तिपयाहिणिउं नमिउं, वायवीए कमा ठंति ॥
वेमाणिय-माणुस-माणुसीओ उत्तरपउलिसंपत्ता । तिपयाहिणिलं नमिउं, बइसंतीसाणदिसि कमसो ॥ एतं महिड्डियं पणि-वयंति; ठियमवि वयंति पणमंति(ता) । न वि जंतणा न विकहा, न परोप्परमच्छरो न भयं ॥ [आ.नि. ५६२] बीयंमि होति तिरिया, तइए पागारमंतरे जाणा । पागारजढे तिरिया वि होंति पत्तेय मिस्सा वा ॥ [५६३] मिउ-गहिर-गुरुगिराए, सामिस्स न तित्तिोति सोयारा । सुम्मइ निदरिसणं किर, केट(ढ)उरे वाणियकिढिस्स ॥ केट(ढि) त्ति नाम दासी, थेरी कट्ठाणि घेत्तुमडवीए । पत्ता भुक्खिय-तिसिया, गिम्हे मज्झण्हवेलाए ॥ तो सेट्टिणीएँ वुत्तं, - 'थोवाणीमाणि थेर(रि)! कट्ठाणि' । सा पिट्टिउं वराई, पुणो वि कट्ठाण पट्टविया ॥ सा वि भएणाऽऽणेती, चउत्थपहरंमि कट्ठगुरुभारं । पडिएगकट्ठगहत्थ-मुगुड्डिया; जिणधणिं महुरं ॥ सोऊण विग्घभीया, तह चेव ठिया न वेयए दुक्खं । सूरत्थमणंमि जिणे, समुट्ठिए तो गया थेरी ॥ किं च; केटी(ढी) व थेरी, दुग्गयनारि त्ति तक्कहाऽवीह । भण्णइ - कायंदीए, कयाइ वीरे समोसरिए ॥ तव्वंदणभत्तीए, रायामच्चाइपउरजणनिवहो ।