SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सिंहासणाणि चउदिसिं १४, तेसिं पुव्वंमि पुव्वदारेहिं । पविसिय नवपउमाणं, दुसु दुसु पुरुगे(पउमे)सु कयचरणो ॥ सामी सूरुदए दिणपच्छिमपहरे य जोयणेक्कधणी १५ । निविसइ पयाहिणित्ता, 'तित्थस्स नमो' ति वोत्तुं च ॥ पुव्वमुहो सुरकयसरिसपडिच्छंदया य [तिन्नि] दीसंति । सेससीहासणेसुं विमला विज्जाहराणुगया ॥ पासेसु चमरहारा १६, पुरओ चक्कं १७ गरुयरयणझओ १८ । थोवं पि कोडिमित्तं, देवाण ठियं समोसरणे १९ ॥ पागारावरकिच्चं, बाहि पउलि पुरो य वंतरेहि वरं । वाविचउक्कं कीरइ, जिणो य न कयाइ सुररहिओ ॥ साहारणओसरणे, एवं; जत्थिड्डिमं तु ओसरइ । एक्को च्चिय तं सव्वं, करेइ भयणा उ इयरेसिं ॥ [आ.नि. ५५४] एवं च समोसरिए जिणंमि य गयणत्थदुंदुभिसई सोऊण चोज्जियाणं संतो गोयमो भणइ - 'पेच्छह भो भो ! देवागमणं पहावओ [य] जाग[स्स]' । जोइंताण य तेसिं, वयं[ति] देवा समोसरणे ॥ नाऊण गोयमाई, मच्छरिया बेंति - 'को णु सव्वण्णू? । पुरओ अम्ह ?; जारिसो, सव्वन्नू तारिसा देवा' ॥ 'ता गंतुमज्ज तमहं, हयप्पयावं करेमि' वोत्तुमिणं । पंचसयचट्टसहिओ, संपत्तो गोयमो तत्थ ॥ 'तुह सामणं(सागय?) ति गोयम !' जिणभणिओ मुणइ 'कहमहं नाओ?' 'किं वा चोज्जं? पयट्टे, दुण्णेयं चिंतियं जम्हा' ॥ तत्तो जिणेण भणिओ, - 'गोयम ! जीवंमि संसओ तुज्झ । न हु जुत्तो; सो जेणं, सिद्धो अहंपच्चया चेव' ॥ तत्तो संबुद्धो सो, निक्खंतो नाउमेयमण्णे वि । एवं जिणाभासिया, नामेहिं चोज्जिया कमसो ॥ संसयवोच्छित्तीए, संबुद्धा पव्वयंति पत्तेयं । पंच सह पणसएहिं, दोऽहुढेहिं तिहिँ उ सेसा ॥ 'भयवं ! किं तत्तं ?'ति य, नमिउं पुच्छंति गोयमाईया । भणइ जिणो – 'उप्पण्णे, विगए धुवे य' सोउमिमं ॥ विरएंति य पत्तेयं, तन्निसा(स्सा)ए दुवालसंगाणि । जव्वायणभेएणं, गणसंखा; तेसि नामाणि ॥ आयारो सूयगडो, ठाणं समवाओ भगवई अहवा । वियाहप्पन्नत्ती [उ], छटुंगं नायधम्मकहा ॥
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy