________________
[५८]
गंध-बलि-पुप्फहत्थो, वच्चइ; निवसइ य तत्थेगा ॥ दुग्गयनारी; सा उण, तण-कट्ठाईणमाणयणहेउं । बाहिं जंती पुच्छइ, नागरमेगं – 'कत्थ एस जणो ॥ एगाभिमुहो वच्चइ ?', तेणुत्तं – 'सामिणोऽरिहंतस्स । वंदण-पूयाहेउं', तं सोउं सा वि सुहभावा ॥ चिंतइ – 'ममाऽवि जुत्तं, परमेसरपूयणं परमपुन्ना । पूजोवगरणरहिया, कह तं काहं, दरिद्दाऽहं ?' ॥ तत्तो मुहियालभाणि, चुंटिउं सिंदुवारकुसुमाणि । तत्थ जंती विचाले, रहसेणाऽऽउक्खएण सा थेरी ॥ जिणपूयाभावेण य, मरिउं सा होइ देवलोयसुरो । थेरिदेहं च सिंचइ, नीरेण जणोऽणुकंपाए ॥ जह 'मुच्छिया वराई, इम'त्ति वियप्पित्तु तह निव्विचेटुं । तं दटुं गंतुं जणो, पुच्छइ – 'भगवं ! मया किमिमा ? ॥ थेरी किं वा जीवइ ?', जा; ता थेरीसुरो वि पज्जत्तो । ओहनाणोवउत्तो, जिणपूजाभावफलमेयं ॥ नाऊण समोसरणे, झड त्ति वंदणनिमित्तमायाओ । पुच्छंताण जणाण य, दरिसिय तं भगवया भणियं ॥ 'पूजापणिहाणेणं, थेरी या(इ)मा सा अमरत्तणं पत्ता' । दटुं च तं जणाणं, विम्हियचित्ताण भणियमिणं ॥ 'एगं मि(पि) उदगबिंदूं, जह पखित्तं महासमुइंमि । [जायइ अक्खयमेवं, पूयाजिणगुणसमुद्देसु] ॥ [उपदेशपदे १०२३] [कणगउरे कणगधओ, राया होऊण सरणछणगमणे] । [दट्ठण वइससमिणं,] जाओ पत्तेयबुद्धो त्ति ॥ [१०२६] मंडुक्क-सप्प-कुरर-[अज]गराण कूरं परंपरग्गसणं । परिभाविऊण एवं, लोगं हीणाइभेयं ति ॥ [१०२७] मंडुक्को इव लोगो, हीणो इयरेण पन्नगेणं व । एत्थ गसिज्जइ; सो वि हु, कुररसमाणेण अण्णेण ॥ [१०२८] कुररसमो वि न सवसो, जेण अयगरकयंतवसगो त्ति । [एवंविहे उ लोए, विसयपसंगो महामोहो ॥] [१०२९] [इय चिंतिऊण य भयं], सम्मं संजायचरणपरिणामो । रज्जं चइऊण तहा, होही(जाओ) समणो सा(स)मियपावो ॥ [१०३०] सिज्झिहि य केवलसिरिं, परमं संपाविऊण ओज्झाए ।