SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [५२] न कोइ धोएइ पाए । ताहे पाणियं घेत्तूण अज्जचंदणा चेवुट्ठिया । वारिया तेण । तहा वि तीए बला पक्खालंतीए विलुलिओ पलंब-कोमलाइकंतिल्लो केसकलावो । सो य 'मा हेट्ठियचिक्खल्लेण खरंट्टिज्जइ(उ)'त्ति चिंतिऊणुद्धरिओ हत्थट्ठियलीलाजट्ठीए सेट्ठिणा, पुणो सायरं सहत्थेहिं संटि(संठवि)ओ त्ति । तं च मत्तवारणठिया दटुं मच्छरिया मूला चिंतेइ - 'अहो कह वीमाए वच्छल्लमेरिसं दरिसेंतो जइ पईहोई सेट्ठी ता नूणमहमभागिणी भोगाणं । तम्हा विसमवाही व जाव सा न पसरइ ताव चिगिच्छामि' । तओ सेटुिंमि निग्गए तीए पहावियं सद्दावित्ता बोडाविया, नियलेहिं बद्धा पिट्टिया य । वारिओ य तीए परियणो – 'जो साहइ वाणियगस्स सो मम नत्थि' । तओ सा तं घरे छोढूण बाहिर(रि) कुंडट्ठिया (कुडंडिया) । सो सेट्ठी कमेण आगओ पुच्छइ – 'कहिं चंदणा ?' न कोइ साहइ भएण । सो जाणइ – 'नूणं रमइ, उवरिं वा चिट्ठइ' । एवं रत्तिं पि जाणइ – 'सा सुत्ता । तओ बिइयदिवसे वि न दिवा । तओ तइयदिवसे निब्बंधेण पुच्छिओ परियणो - 'कहेह चंदणं, अन्नहा भे मारेह' । तत्थ य थेरदासी एक्का चिंतेइ – 'किं मम जीविएण ? सा जीवउ वराई' । ताहे कहियं जत्थ घरे चिट्ठइ । तओ गंतूणग्घाडियं तस्स दुवारं । दिट्ठा य अभितरे तहावत्ता छुहाकिलामिया चंदणा । तओ परियणे मूलाभएण दूरमोसरिए रसोइहरं गओ । तत्थाऽवि [तहा] विधमन्नं [अ]पेच्छंतो सुप्पकोणट्ठिओ(ए) कुम्मासे चेव तीसे हत्थेसु दाऊण नियलभंजणत्थं लोहारघरं गओ । तओ हत्थिणी व कुलं संभरिउमारद्धा । तओ उंबरमालोडंती कुम्मासेहिं पुरओ कएहिं हिययब्भंतरे रोवइ । एत्थंतरंमि य सामी समागओ । तीए चिंतियं – 'ममाऽधम्मफलमेयं । ता सामिस्स दाणं देमि' । तओ सा भणइ – 'भगवं ! जइ कप्पइ ता गेण्हह' । तओ पंचदिवसोण-छम्मासोववासिएण सामिणा पाणी पसारिओ । चउव्विहो वि पुण्णो अभिग्गहो । पंच दिव्वाणि पाउब्भूयाणि । तीसे य वाला तदवत्था जाया। ताणि य नियलाणि फुट्टाणि सोवण्णियाणि नेउराणि जायाणि । देवेहि य सव्वालंकारा कया । सक्को देवराया आगओ । वसुधारा अद्धतेरसहिरण्णकोडीओ पडियाओ । कोसंबीए उग्घुटुं - 'केणइ पुन्नमंतेण अज्ज सामी पडिलाभिओ' । ताहे राया संतेउरपरियणो आगओ । तहा दहिवाहणस्स रण्णो संपुण्णो( लो)नाम महल्लओ पुव्वधाडीए बंधित्ताऽऽणीओ, सो वि तत्थेवाऽऽगओ । तेण सा नाया । तओ सो पाएसु पडिऊण परुन्नो। तओ राया पुच्छइ – 'का एसा ?' । तेण से कहियं जहे'सा दहिवाहणस्स रण्णो दुहिया' । तओ मियावई भणइ – 'ममेसा भगिणीधीया' । सुगुत्तो वि सभज्जो तत्थेवाऽऽगओ सामि वंदइ । तओ निग्गओ सामी। ताहे राया तं वसुहारं गेण्हंतो सक्केण वारिओ - 'जस्सेसा देइ तस्स होइ' । सा पुच्छिया भणइ - 'मम पिउणो होउ । तओ गहिया सेट्ठिणा । ताहे सक्केण य सयाणीओ भणिओ - 'एसा चरमसरीरा सामिस्स पढमसिस्सिणी भविस्सइ, ता एवं संगोवेहि जाव सामिस्स केवलनाणं उप्पज्जई' । तओ सा रण्णा कन्नतेउरे छूढा वड्डइ । मूला वि खिसिया बहुप्पगारं लोगेणं ति । तओ सामी सुमंगलं नाम गामं गओ । तत्थ सणंकुमारिंदो वंदइ । तओ सुच्छेत्तं गामं गओ ।
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy