________________
[५० ]
वज्जाणुमग्गेण तुरियमागंतुं भगवओ चउरंगुलासंपत्तं वज्जं मुट्ठीए गेहइ । तम्मुट्ठिवाएण वीइयाणि भगवओ सग्गाणि । तओ सक्को तिपयाहिणित्ता वंदित्ता साहित्ता य जहावट्ठियवुत्तं तिविहं पि सम्मं खामेइ सामि । तओ य तप्पएसाओ गंतुं ईसाणदिसाभागं तत्थ वि रोसनिज्जामणत्थं भूमिं वामपाएण तिव्वेणं (तिवेलं?) दालित्ता भण 'मुक्को सिता च [म] रा ! महावीरस्स पहावेणं । नत्थि ते संपयं ममाउ भयं । तओ ओ सक्को सट्टा ।
-
भणइ
चमरो वि निरुच्छाहो तओ गंतुं चमरचंचाए जावोवविट्ठो चमरसीहासणे ताव विच्छायं तं द सामाणियाइदेवा भणति 'सामि ! किं तुब्भे विमणा दीसह ?' चमरिंदो वि सविलक्खो सव्वं साहित्ता 'भद्दं भवउ देवाणुप्पिया ! भगवओ महावीरस्स, जप्पहावेण हं मुक्को कुवि [ ए ]णाऽवि सक्केणिहाऽऽगओ निराबाहो, ता तं गंतूण संपयं वंदामो' । तेहिं वि 'एवं करेमो'त्ति वुत्ते चमरिंदो सपरिवारो पुणो वि आगओ सामिमूलं । तओ वि (य) सम्मं सामिं तिपयाहिणित्ता वंदित्ता खामित्ता य सामिस्सेसाणदिसा [ भा] ए दंसेइ दिव्वं पेक्खणयं । तओ गओ सट्टाणं ति ।
-
साहिही य सव्वं पि इमं चमरिंदचरियं सामी संपत्तकेवलो रायगिहे समोसरणे पुणो वि तक्कयं दिव्वपेक्खणयं दद्धुं ‘भगवं ! कहमेसाऽणेण दिव्वा देविड्डी पत्त'त्ति पुच्छंतस्स गोअमस्स । पुणो य 'भगवं ! कहिमेसो इओ चुओ भविस्सइ ? त्ति पुच्छंतस्स साहिही तस्सेव जहा 'महाविदेहे सिज्जिहि 'ति ॥ छ | चमरिंदो त्ति गयं ॥ छ
-
ओ सामी भोगपुरं इ । तत्थ माहिंदो नाम खत्तिओ 'सामि खज्जूरीदा (डा) लएण आहणामित्ति पहाविओ । एत्थंतरे सणंकुमारिंदो आगओ । तेण धाडिओ तासिओ य | पियं च पुच्छइ । तओ नंदिगामं गओ । तत्थ नंदी नाम भगवओ पिर्यैमित्तो । सो महेइ । तओ मिंढियगामं एइ । तत्थ गोवालो जहा कुम्मारगामे, तहेव वालसिंदुरएण आहणंतो सक्केण तासिओ ।
तओ सामी कोबिं गओ, जीसे सयाणीय - मियावई - अज्जचंदण त्ति सयाणीय - मियावईअज्जचंदणाकहा भण्णइ
-
कोसंबीणयरीए सयाणीयो नाम राया । तस्स चेडयरायधीया साविया मिगावई नाम देवी । तच्चावाई नाम पोत्थयवायगो । मंती सुगुत्तो तस्स नंदा नाम भज्जा साविया । सा मियावईए वयंसिया । [तत्थेव नयरे] धणावहो सेट्ठी, तस्स मूला भारिया । एवमेए सकम्मसंपउत्ता अच्छंति ।
तत्थ सामी पोसबहुलपाडिवर दव्वओ १, खेत्तओ २, कालओ ३, भावओ ४, अभिग्गहं गेहइ । तत्थ ‘दव्वओ कुम्मासा कोसंबीए हिंडंतस्स गया सुप्पकोणेणं । खेत्तओ एलुगमोलंडंती, कालओ नियत्तेसु भिक्खायरिएसु । भावओ जहा रायधूया, दासत्तणं पत्ता, नियलबद्धा, मुंडियसिरा, रोवमाणी, तइओववासिणी देस्सइ ता गिहिस्सं नऽन्नह त्ति । एवं च कयाभिग्गहो सामी कोसंबी दिवसे [दिवसे] भिक्खायरियं फासेइ। किंनिमित्तं ? बावीसं परीसहा भिक्खायरियाए उद्दि (इ) ज्जंति, एवं चत्तारि मासा कोसंबीए हिंडंतस्स
गया ।
अन्नया नंदा घरमणुपविट्ठो सामी । ताए नाओ । ताहे परेण आयरेण भिक्खा नीणिया । सामी पितुर्मित्रमित्यर्थः ।