________________
[४०]
सेयविया [वि]य नयरी, केयइ(केयय)अद्धं च आयरियं(आरियं भणियं) । जत्थुप्पत्ती जिणाणं, चक्कीणं राम-कण्हाणं ॥ [११८] कम्मं च बहुं मे ता, अणारियदेसेसु खिसणाईहिं । को(तो)डेमि लहुं गंतुं, ल्हासियसमक्खजणिएहिं । लाढाओ अणावि(रि)यगयं, सामि दट्ठण व(त)ज्जणो नज्जणो(दुजणो?) ।
न य हसइ हुस(स्स)क्कइ, सुणहे; दुसहं सहावेइ ॥ तत्थ वि चलिओ सामी । जया(गओ) पुण्णकलसं नाम अणारियगामं । तत्थ य दो चोरा लाढाविसयं पविसिउकामा सम्मुहमेंतं सामि दटुं *[अवसउणो एयस्स वहाए भवउ त्ति कट्ट असिं कड्डिऊण 'सीसं छिंदामि'त्ति पहाविआ । सक्केण ओहिणा आभोइत्ता दो वि वज्जेण हया । एवं विहरता भद्दियनयरिं पत्ता । पंचमो वासारत्तो ॥५॥ तत्थ चाउम्मासियखमणेणं अच्छति, विचित्तं च तवोकम्मं ठाणाईहिं ।।
तत्तो बाहिं पारेत्ता विहरंतो गओ, कयलिसमागमो नाम गामो । तत्थ अच्छारियभत्तं दिज्जइ ।] * गोसालो भणइ - 'वच्चामो'। तओ सिद्धत्थेण 'अम्हमुववासो' त्ति भणिए सो चेव [त]त्थ गओ भुंजाविओ दहिकरं कह वि न अग्घाइ । तेहिं भणियं – 'सव्वं पि कूरं करंबेह' । करंबेत्ता दिन्नं । न य सो खाइउं सक्कइ। तओ तेसि सेसं तस्सेवोपरि नक्खंताणं कुलुकलंतो नट्ठो ।
. तओ सामी जंबूसंडं नाम गामं गओ । तत्थ वि अच्छारियभत्तं दिज्जइ, नवरं तत्थ खीरेण कूरो। तहिं तहेव गोसालो भुंजित्ता नट्ठो ।
तओ भगवं तंबायं नाम गामं गओ । तत्थ नंदिसेणा नाम थेरा बहुस्सुया बहुपरिवारा पासावच्चिज्जा, ते वि जिणकप्पस्स परिकम्मं करेंति । सामी वि बाहिं पडिमं ठिओ । गोसालो पुण तत्थ वि तहेव पासावच्चिज्जखिसाइयं करेइ । सो य नंदिसेणो तद्दिवसं तहेव चउक्के पडिमं ठाइ । पच्छा तहिं
आरक्खियपुत्तेण चोरो त्ति काउं भल्लएण आहओ, ओहिनाणं जायं । सेसं जहा मुणिचंदस्स । तओ गोसालो तहेव काऊणाऽऽगओ ।
तओ सामी कूवियं नाम सन्निवेसं गओ । तत्थाऽऽरक्खिएहिं हेरिओ त्ति काउं सगोसालो घेप्पइ बज्झइ य । तओ जाओ तत्थ लोगसमुल्लावो - 'अहो देवज्जओ रूवेण जोव्वणेण य अप्पइमो चारिओ त्ति काउं गहिओ' । तत्थ य विजया [प]गब्भा य [पासंतेवासिणीओ] भट्टचारित्तपरिणामाओ परिव्वाइयाओ लोयस्स मुहाओ सोऊण तित्थगरो पव्वइओ, 'सो [ए]सो होज्जा' [त्ति] चिंतिऊण गयाओ । तओ त[त्थ] दट्ठण ताहि सामी मोइओ - 'दुरप्पा ! न याणह चरिमतित्थगरं सिद्धत्थरायपुत्तं ? अज्ज सक्को तुब्भं रूसिस्सइ' ताहे मुक्को खामिओ य - 'न अम्हेहिं नायं जहा एस परमेसरो तित्थगरो' ।
तओ सामिणो वच्चंतस्स दो पंथा । ताहे गोसालो भणइ – 'तुब्भेहिं समं न वच्चामि । तुब्भे ममं हम्ममाणं न वारेह । तहा तुब्भेहिं समं बहूवसग्गं । अण्णं च, अहं चेव पढमं हम्मामि । ता एक्कल्लओ विहरिस्सामि' । सिद्धत्थो भणइ – 'तुमं जाणसि' ।
ताहे सामी वेसालिमुहो चलिओ । सो वि भगवओ फिडिओ अन्नत्तो पडिओ । अंतरा य * अत्र पाठत्रुटितः । आ.नि.हा.वृत्त्यनुसारं पूरितः ॥