________________
[३९]
जाणि डिंभरूवाणि तत्थ खेल्लंति ताणि केलिपियत्तणओ अच्छिपंपणीओ उच्छलित्ता बीहावेइ । ताहे तेसिं धावंत-पडताणं जाणूणि रिगडिक्कं(ज्जं?)ति । अप्पेगइयाणं नासिगाओ भज्जंति । पच्छा तेसिं अम्मापियरो आगंतूण तं पिटुंति । सो* भणइ – 'देवज्जगस्स भएण एए नासंति' । तओ अण्णे वारेंति - 'अलाहि, देवज्जगस्स खमियव्वं' । पच्छा सो भणइ – 'अहं हम्मामि, तुब्भे न वारेह' । सिद्धत्थो भणइ – 'न ठासि तुमं दुस्सीलो, अवस्सं पिट्टिज्जसि' ।
तओ सामी आवत्तो नाम गामो, तत्थ गंतुं बलदेवहरे पडिमं ठिओ । गोसालो वि तहेव मुहमक्कडियाहिं भेसवेइ पिट्टेइ य । तओ ताणि चेडरूवाणि रोविंताणि अम्मा-पिऊणं साहेति । तेहिं गंतूणं थेच्चिओ गोसालो, तह वि न थक्कइ । तओ ते तं मोत्तूण भणंत्ति - 'किं एएण पिसाएणं हएणं ? एयं से सामि हणामो जो एयं न वारेइ । तओ सा बलदेवपडिमा नंगलं बाहुणा उप्पाडिऊण उट्ठिया । तओ पायवडियाए सामि खामिति ।
तओ सामी चोरागं नाम सन्निवेसं गओ । तत्थ गोट्ठियभत्तं रज्झइ, वच्चइ तेणंतेण भगवं । तओ पिट्ठिट्ठिओ गोसालो भणइ – 'अज्ज एत्थ भुंजामो' । सिद्धत्थो भणइ – 'अज्ज अम्हमुववासो' । तओ सो तत्थ निगुडित्ता पलोएइ – 'किं भिक्खाकालो न वा ?' तत्थ य चोरभयं । ताहे ते जाणंति – 'एस पुणो पुणो पलोएइ, मन्ने एस चोरो हुज्जा' । ताहे सो नि[सटुं घेत्तूण ह]म्मइ । सामी पच्छन्ने अच्छइ । ताहे गोसालो भणइ - 'मम धम्मायरियस्स जइ तवो, तो एस मंडवो डज्झउ' । डड्डो ।
तओ सामी कोकाल्लुगा(कलंबुगा)नामसन्निवेसं गओ । तत्थ य पव्वयनिवासिणो दो भायरो - मेहो कालहत्थी य । सो कालहत्थी चोरेहिं समं धाडीए धाविओ । तओ सो पेच्छइ सामि गोसालं च । भणइ य - 'के तुब्भे ?' न य ते हम्मंता वि किंचि साहिति । ताहे बंधिऊण मेहस्स पेसिया । तेण य सामी कुंडग्गामे दिट्ठपुव्वो त्ति परियाणिऊणुट्ठिएण सायरं पूजित्ता खामिओ त्ति ।
तत्तो सामी चिंतइ, छव्वीसइमड्डजणवयरज्जेसु । पाएण सुहविहारो, वरनयर-अकेसु(?) ते य इमे ॥ रायगिह-मगह १, चंपा अंगा २, तहा तामलित्ति वंगा ३ य । कंचणपुरं कलिंगा ४, वाणारसी चेव कासी य ५ ॥ [प्रज्ञापनासूत्रे मनुष्यपदे-११३] साएय कोसला ६ गय-पुरं च कुरु ७ सोरियं कुसट्टा य ८ । [कंपिल्लं] पंचाला ९, अहिछत्तं जंगला चेव १० ॥ [११४] बारवई सोरट्ठा ११, मिहिल विदेहा १२, कुसंबी वच्छा य १३ । नंदिपुरं संडिब्भा(ल्ला) १४, भद्दिलपुरमेव मा(म)लया य १५ । [११५] वइराड वच्छ १६ वरणा अच्छा १७ तह कत्तियावइ दसण्णा १८ । सुत्तियवई य चेदी १९ वीई(य) भयं सिंधु-सोवीरा २० ॥ [११६] महुरा य सूरसेणा २१ पावा भंगी य २२ मास पुरवट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसं च लाटा य २६ ॥ [११७]
* पच्छा भणंति - 'देवज्जगस्स एसो दासो, नूणं न ठाति ठाणे' इति आ.नि.हा.वृत्तौ ।