________________
[३०]
उप्पाडेंति' । ताहे सक्केण सिद्धत्थो भण्णइ – 'एस तव निएल्लओ । पुणो वि मम वयणं - सामिस्स जो परं मारणंतियं उवसग्गं करेइ तं निवारेज्जासु' । तओ ‘एवं होउ'त्ति तेण पडिस्सुअं । सक्को पडिगओ। सिद्धत्थो ठिओ ।
तद्दिवसं च सामिस्स छट्ठपारणयं । तओ भगवं जेणेव कोल्लागसन्निवेसे तेणेव गओ । तत्थ बहुलो नाम माहणो । तेण महु-घयसंजुत्तेण परमण्णेण पडिलाहिओ । तत्थ पंच दिव्वाइं पाउब्भूयाइं ।
तओ सामी विहरमाणो गओ मोरागसन्निवेसं । तत्थ य मोराए दूइज्जंतगा नाम पासंडत्था वसंति। तेसिं च कुलवई भगवओ पिउमित्तो । सो य सामिस्स सागएण उवट्ठिओ । सामिणा वि से पुव्वपओगेण बाहा पसारिया । तओ भण्णइ – 'अत्थि घरा एत्थ कुमारवर ! अच्छाहि' । तत्थ सामी एगराई वसित्ता पच्छा(च्चा?)गओ विहरंतो य तेण भणिओ - 'विवित्ताओ वसहीओ । जइ वासारत्ति करेसि तो आगच्छेज्जसु, अणुग्गिही[आ] होज्जामो' ।
ताहे सामी अट्ठ रिउबद्धे मासे विहरित्ता वासावासे संपत्ते तं चेव दूइज्जंतगगामं एइ । तत्थेगंमि मढे वासावासं ठिओ । पढमपाउसे य गोरूयाणि चारिं अलभंताणि जुन्नाणि तिणाणि खायंति । ताणि य ते वारेंति, सामी न वारेइ । ताहे दूइज्जंतगा तस्स कुलवइस्स साहिति जहा – 'एस गोरूयाणि न वारेइ' । ताहे सो कुलवई अणुसासंतो भणइ - 'कुमारवर ! सउणी वि ताव घरं रक्खई' । ताहे सामी 'अचियत्तोग्गहो'त्ति काउं निग्गओ । इमे य तेण पंच अभिग्गहा विसेसओ सच्चविया, तं जहा - 'अचियत्तोग्गहे न मए वसियव्वं-१, निच्चं निप्पडिकम्मकाएण होयव्वं-२, पायं मोणेण अच्छियव्वं-३, पाणीसु भोत्तव्वं-४, गिहत्थविणओ सव्वहा न कायव्वो-५'त्ति । तत्थ य भगवं वीसं राइंदियाइं अच्छित्ता वलिओ जत्थ अट्ठियगा[मो] ॥छ। अट्ठियगामकहा भन्नइ -
वड्डमाणगो नाम गामो । तस्स समीवे वेगवई नाम नई । तीए पंचहि [धुरसएहिं] गणिम-धरिममज्जभंडभरिएहिं धणदेवो नाम वाणियगओ संपत्तो सगडाणि उत्तारेइ । पहाणो य तस्सेगो वसहो सगडे एगत्थे मूलधुरे जुप्पइ । तस्सामत्थेण ताओ गड्डीओ उत्तिन्नाओ । पच्छा सो छिन्नो पडिओ । वाणियगेण तण-पाणि(अं) पुरओ दाऊण मुक्को । सो य तत्थ वालुगाए जेट्ठमासे अईव उण्हेण तण्हाए छुहाए य परिताविज्जइ । वद्धमाणस्स य लोगो तेणंतेण य पाणियं तणं च वहइ, न य तस्स कोइ वि देइ ।
तओ गोणो लोगस्स पओसमावण्णो अकामतण्हाए छुहाए य मरिऊण तत्थेव गामे अग्गुज्जाणे सूलपाणी नाम जक्खो उप्पण्णो । उवउत्तो पासइ तं बलद्दसरीरं । तओ कुविओ मार विउव्वेइ । सो गामो मरिउमारद्धो । तओ अद्दन्नो कोउगसयाणि करेइ । तह वि न ठाइ । ताहे नट्ठो गामो अण्णेसु [गामेसु] संपत्तो । तत्थ वि न मुच्चइ । तओ गामेल्लयाणं चिंता जाया - 'अम्हेहिं तत्थ न नज्जइ को वि देवो वा दाणवो वा विराहिओ । तम्हा तहिं बोधव्वो सो'त्ति मंतित्ता समागया गामदेवयाए विउलं विविहं भत्तं उवक्खडावित्ता बलि-पूयाईयं करेंता समंतओ उड्ड]म्मुहा 'सरणं सरणं' ति जंपंता, 'जं अम्हेहि सम्मं न चेट्ठियं तस्स खमह' । ताहे अंतरिक्खपडिवण्णो सो देवो भणइ – 'तुब्भे दुरप्पा निरणुकंपा, तेणंतेण य एह जाह, न य तस्स सत्थवाहबइल्लस्स तणं वा पाणियं वा देह । अओ नत्थि भे मोक्खो' ।
तओ ते ण्हाया पुप्फ-बलिहत्थगया भणंति - 'दिट्ठो कोहो, पसायमिच्छामो' । ताहे भणइ - 'मणुस्सट्ठियाण पुंजं काऊण उवरिं देवउलं करेह । तंमि य माणुसट्ठिसन्निविटुं वसहमुहं साहावियसरीरं