SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ [२८] चउदसमहासुमिणाणि पइसरंताणि पासंतीए कुच्छिसि [साहरइ] आसोय[बहुलाए तेरसीए] ।। मइ-सुअ-ओहिनाणसंपन्नो भगवं 'मा मए गब्भत्थंमि चलंते माऊए पीडा हवउत्ति चिंतिऊण निच्चलंगो कइवयदिणाणि ठिओ । ताहे तिसला 'किं मम एस गब्भो जीवइ न व'त्ति सासंका रुयइ । सिद्धत्थो वि तदंतियाओ गब्भसरूवं सोउमुव्विग्गो चिट्ठइ । तओ 'अम्मा-पियरो अच्चतमोहेण मह विओए मरंति'त्ति नाऊण भगवं मणागं अंगाइं चा[ले]त्ता सत्तमे मासे गब्भत्थो चेवाऽभिग्गहं गेण्हइ जहा - 'जीवंतेहिं अम्मा-पिऊहिं नाऽहं समणो भविस्सामि' ।। तओ चेत्तसुद्धतेरसीए मज्झरत्ते जाओ बावत्तरिवरिसाऊ कणयवन्नो पुत्तो । सो य देवीहिं विहियजायकम्मो रिसहजिणो वाऽहिसित्तो विहिणा । परमिदं सुम्मइ – चरमतित्थयरमुच्छंगगयं काउमुवविठ्ठो मेरुमत्थयत्थसीहासणोवरि सक्को देविंदाइडेहिं किंकरदेवेहिं जम्माभिसेयत्थमुवट्ठविए[हिं] पुरओ खीरसमुद्दाइसारनीरभरियकलसाणमट्ठत्तरसहस्सेहिं चिंतेइ – 'कहमेअप्पमाणनीरपूराभिसेयमेसो बालो सहिस्सइ ?' सावी(मी) वि सक्कचिंतियमिमं नाऊण वामपायंगुट्ठएण तं सीहासणमक्कमंतो सव्वं पि पुहविं कंपावेइ । तओ 'किमेयं ?'ति संजायसंकेणोहिणा जाणित्ता संभंतचित्तेण खामित्ताऽहिसित्तो त्ति । __[गब्भ]संभूइकालओ अ जमिमस्स बंधुणो धण-धन्न-बंधूहिं बहुमाणो जातो तेणेसो पइट्ठिओ पिउणा वद्धमाणो नाम सुहंसुहेण वड्डइ त्ति । अन्नया उण अट्ठवरिसं भगवंतं सक्को आ[स]णत्थो ओहिणा पासित्ता भणइ जहा – 'बालो वि वद्धमाणो अबालपरक्कमो' । तावेगो देवो असद्दहंतो भगवओ भेसणट्ठाए समागओ । भगवं पुण चेडरूवेहि समं रुक्खखेड्डेण कीडइ । तेसु य रुक्खेसु जो पढमं विलग्गइ उत्तरइ वा सो चेडरूवाणि वाहेइ । सो वि देवो आगंतूण हेटुओ रुक्खस्स सप्परूवं विउव्वित्ता अच्छइ उप्परामुहो । सामिणा अमूढेण वामहत्थेण घेत्तुमुल्लालिओ दूरे पडिओ । ताहे देवो चिंतेइ - ‘एत्थ ताव न छलिओ' । अह पुणरवि सामी तेंदूधा(स)ए[ण] रमइ । सो य देवो चेडयरूवं विउव्विऊण सामिणा समं अभिरमइ । तत्थ सामिणा सो जिओ तस्सोवरि विलग्गो । सो य वड्डिउं पयत्तो पिसायरूवं विउव्वित्ता जा ता सामिणा अभीएण तलप्पहारेण [प]हओ जहा तत्थेव निबुड्डो । एवं च कह वि छलिउं [न] सक्कंतो वंदित्ता गओ देवो। सक्केण य तया पइट्ठिओ सामी वीरो नामा । साहियट्ठवरिसं भगवंतं कलागहणजोग्गं जाणित्ता कयालंकारं अम्मा-पियरो पढणत्थं उवज्झायस्सोवणयंति । ताहे सक्को आसणकंपेण पउत्तावही 'अहो ! मोहविलसियं जं भुवणगुरू वि उवज्झायस्स समप्पिज्जइ'त्ति विचिंतेइ । तओ तुरियमागंतूण उवज्झायत्थं परिकप्पिए महंते आसणे भगवंतं बइसारेइ । ताहे सद्दलक्खणं पुरओ ठाऊण पुच्छइ । भगवं च सोवज्झायस्स सक्कस्स परिकहइ । तओ कह वि भगवंतभणियवयणावयवेहिं अवहारिएहि उवज्झाएण अइंदं नाम वागरणं रइयं । तओ सामी सत्तहत्थुस्सिओ सयणवग्गपुच्छाए अम्मा-पिऊहिं जसोयं नाम रायकन्नगं सुहलग्गमि परिणाविओ । तीए सर्भ अवस्सं भोगफलं कम्मं वेइयव्वं ति नाऊण भोगे भुंजंतस्स भगवओ पियदंसण त्ति वा अणोज्ज त्ति वा नामेण धीया जाया । एत्थंतरे अम्मा-पिऊहिं कालगे(गए)हिं तिन्ननियपइण्णो त्ति पव्वज्जत्थमुज्जमंतो जेट्ठभाउगनंदिवद्धण
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy