________________
[२५]
तीए य कवितुहिं हे?ओ पडिएहि सव्वा वि छाइया भूमी । तओ भणइ – ‘एवमहं तुब्भं सीसाणि पाडेतो जइ पिउणो गउरवं न करेंतो । संपयं पुण छलेण नीसारिओ किं करेमि ? ता अम्हं अलाहि भोगेहिं, जओ भोगा अवमाणमूलं' ।
तओ सो निग्गंतूण अज्जसंभूआणं थेराणं अंतिए पव्वयइ । तओ तं पव्वइयं णाउं राया संतेउरपरियणो जुवराया य निअ(ग्ग)ओ खमावेइ । न य तेसिं सो पसायं गेण्हइ । तओ बहूहि छटुट्ठमाइएहिं अप्पाणं भावेंतो सो विहरमाणो महुरं नगरि गओ । इओ य विसाहनंदी कुमारो नियपिउसियाए महुररायग्गमहिसीए धीयाए परिणयणत्थं तत्थेवाऽऽगओ । तस्स य रायमग्गे आवासो दिन्नो । सो विस्सभूई अणगारो मासखमणपारणगे हिंडंतो तं पएसं आगओ जत्थ ठाणे विसाहनंदीकुमारो अच्छइ । ताहे तस्स पुरिसेहिं कुमारो भन्नइ – 'सामि ! तुब्भे एयं न याणह ?' सो भणइ - 'न याणामि' । तेहिं भण्णइ - ‘एसो सो विस्सभूई कुमारो' । तओ तस्स तं दट्ठण रोसो जाओ । एत्थंतरा सूयाए गावीए पेल्लिओ पडिओ। ताहे एहि उक्किट्ठकलयलो कओ, इमं च भणियं – 'तं बलं तुज्झ कविट्ठपाडणं च कहिं गयं ?' सोउं चेमं तद्दिसमवलोएइ विस्सभूई, दटुं च विसाहनंदिममरिसिओ तं गावि सिंगग्गेसुं घेत्तूणुद्धमुप्पाडेइ । जइ(ह) 'सुदुब्बलस्साऽवि सिंहस्स किं सियालेहिं बलं लंधिज्जड ?'
__नियत्तो य तत्तो च्चिय विस्सभूई 'नूणमज्ज वि दुरप्पा ममोवरि इमो रोसं वहइ' त्ति चिंतेत्ता, 'जइ इममेमस्स(इमस्स) तवनियमस्स फलमत्थि ता जम्मंतरंमीमममियबलो होउं मारेज्ज'त्ति नियाणं करेइ । तं चाऽनालोइऊण महासुक्के देवो उववन्नो । पालियसत्तरससागरोवमाऊ य सेयंसजिणकाले पढमो संजाओ तिविट्ठ वासुदेवो त्ति ॥छ।
तिविडुवासुदेवकहा भण्णइ -
इहेव जंबुद्दीवे भारहे वासे पोयणपुरे रिउपडिसत्तू नाम राया । तस्स भद्दा नाम देवी । तीसे चउसुमिणसू[इ]ओ अयलो नाम पुत्तो । तस्स य अयलस्स भगिणी मियावई नाम कण्णगा अईव रूववई। सा य अमु(उम्म?)क्कबालभावा सव्वालंकारभूसिया पिउपायवंदणत्थमागया । तेण सा उच्छंगे निवेसिया । सो तीसे रूवे जोव्वणे य मुच्छिओ तं विसज्जित्ता पउरजणवयं हक्कारावेइ । ताहे भणइ – 'जं एत्थ रयणं उप्पज्जइ, तं कस्स ?' ते भणंति – 'तुब्भं' । एवं तिन्नि वारा साविए सा धीया उवट्ठि(ट्ठ)विया । ताहे लज्जिया निग्गया । तओ तेसिं सव्वेसिं कूयमाणाणं गंधव्वविवाहिया । तओ भद्दादेवी विरत्तचित्ता अयलेण समं दक्खिणावहे गंतुं माहेसरिं पुरि निवेसयति । महंतीए ईसरीए निवेसिय त्ति माहेसरी नाम । तत्थ य अयलो मायं ठविऊण पिउमूलमागओ ।।
तस्स य रन्नो लोएण पयावइ त्ति नामं कयं । जओ पयाए धीयाए भत्तारो सयं चेव जाओ त्ति । वेए वि भणियं – ‘पयावई सं दुहियरमकामेसि' ।
तओ सो विस्सभूइजीवो महासुक्काओ चविऊणं तीए मियावईए सत्तमहासुमिणसूइओ संभूओ गब्भे । समाइट्ठो य सुमिणपाढगेहिं पढमवासुदेवो त्ति । जाओ समयंमि चउरासीवरिसलक्खाऊ । एत्तो तिन्नि य पिट्ठिकरंडगा जमिमस्स तेण पइट्ठिओ पिऊणा तिविट्ठ नाम । तहा मायाए मक्खिओ [उ]ण्हतेल्लेणं ति कण्हो जाओ । असीइधणूसिओ य जोव्वणं पत्तो ।