________________
[२२]
MARAmmmmmmmmm
mmmmmmmmar
निक्किंचणा य समणा, अकिंचणा; मज्झ किंचणं होउ । सीलसुयंधा समणा, अहयं सीलेण दुग्गंधो ॥ [३५५] ववगयमोहा समणा, मोहच्छन्नस्स छत्तयं होउ । अणुवाणहा य समणा, मझं च उवाणहा होंतु ॥ [३५६] मुक्कंबरा य समणा, निरंबरा; मज्झ धातुरत्ताई । [३५७] *वत्थाणि होतु; जमहं, कसायकलुसोऽरिहो तेसि ॥ वज्जतिऽवज्जभीरू, बहुजीवसमाउलं जलारंभं । होउ मम परिमिएणं, जलेण ण्हाणं च पियणं च' ॥ [३५८] एवं सो रुयइ(रुइय)मई, नियगमइविगप्पियं इमं लिंगं । **निव्वाहत्थं घेत्तुं, पारीवज्जं पवत्तेइ ॥ [३५९] अहं तं पागडरूवं, दट्ठ पुच्छेज्ज बहुजणो धम्मं । कहइ य जईणं तो सो, विआलणे, तस्स परिकहणा ॥ [३६०] धम्मकहाअक्खित्ते, उवट्ठिए देइ सामिणो सीसे । गाम-नगराइआई, विहरइ सो सामिणो सद्धिं ॥ [३६१] पुणरवि य समोसरणे, विणीयनयरीएँ चक्किणा पुट्ठो । जिण-चक्कि-वासुदेवे, पुव्वुत्ते साहए सामी ॥ अह भणइ भरहचक्की, - 'ताय ! इमीसेत्तियाय(एँ) परिसाए । अण्णो वि को वि होही, भरहे वासंमि तित्थयरो ?' || [आव.मूलभाष्यगाथा ४४] तत्थ मरीई नामं, आय(इ)परिव्वायओ उसभनत्ता । सज्झायझाणजुत्तो, एगते झायइ महप्पा || [आव.नियुक्तिगाथा ४२२] तं दाएइ जिणिदो, एव नरिंदेण पुच्छिओ संतो । 'धम्मवरचक्कवट्टी, अपच्छिमो वीरनामो त्ति ॥ [४२३] आइगरो दसा[रा]णं, तिविठ्ठनामेण पोयणाहिवई । पियमित्तचक्कवट्टी, मूयविदेहाविसयंमि' ॥ [४२४] तं वयणं सोऊणं, राया अंचियतणुरुहसरीरो । अभिवंदिऊण पियरं, मरीइमभिवंदओ जाइ ॥ [४२५] सो विणएण उवगओ, काऊण पयाहिणं च तिक्खुत्तो । वंदइ अभित्थुणतो, इमाई महुराहि वग्गूहि ॥ [४२६] 'लाभसु(लाहा हु) ते सुलद्धा, जं सि तुमं धम्मचक्कवट्टीणं । होहिसि दसचोद्दसमो, अपच्छिमो वीरनामो त्ति ॥ [४२७] आइगरो दसाराणं, तिविठ्ठनामेण पोयणाहिवई ।
पियमित्तचक्कवट्टी, मूयविदेहाए वासंमि ॥ [४२४] * हुंतु इमे वत्थाई, अरिहो मि कसायकलुसमई - इति आव.नियुक्तौ ॥ ** तद्धितहेउसुजुत्तं - इति आव. नियुक्तौ ॥