________________
मुणिऊण य आगमणं, जायासहियस्स बंधुयत्तस्स । राया नियसयणो विय, हिट्ठो समुहो गओ हुलियं ॥ पविसइ य तेहिँ सहिओ, महाविभूईओ करिवरारूढो । दाई दाणं, देंतो सो [गओ] नयरिगिहे ॥ सेसा वि उ सगिहेसु, गमिय (उं) राई च पुण णिमंतित्ता । गोसे निव - सुहि-सयणे, तेणुवयारो कओ तेसिं ॥ भुत्तुत्तरकालंमि य, सुहासणत्थाण ताण वृत्तंतो । सिट्ठी पवहणभंगाइ - नयरिसंपत्तिपज्जंतो ॥
भणिया य तओ सव्वे, 'मोत्तूणमाणं जिणाण संसारे । बहुदुक्खसोयपवर (रे), सव्वमसारं वियाणेह' |
इय बंधुदत्तवयणं, सोउं बहुमण्णिऊण य संतोसं । जिणसासणाणुरत्तो, रायाईओ जणो जाओ ॥
धरिडं च कंचि कालं, सम्माणित्ता य बंधु ( चंड) सेणं पि । पट्ठवइ बंधुदत्तो, नियदेसे गमइ य सयं च ॥ बारसवरिसाणि सुहं - सुहेण; सरयंमि अह समोसरिओ । पासजिणो पुरि उत्तरदिसि सुरविरइयसमोसरणे ॥ नाउं च बंधुदत्तो, सपरियणो करिगओ विभूईओ । उत्तरदारपविट्ठो, वंदइ भत्तीऍ पासजिणं ॥ कहिओ य धम्मसारो, जिणेण परिसाए तह दयाईओ । जह सा संठियमणा म (य), धम्मकम्मुज्जया जाया ॥ तो भइ बंधुदत्तो, 'भयवं! पावं मए कयं किं जं । भज्जाओ छम्मयाओ, परिणयणाणंतरदिणेसु ?॥ पियदंसणाविओयं, दुसहं बंदत्तणं च संपत्तो ? ' । तो भइ पाससामी, 'सुणेह साहेमि सयलं पि ॥ अत्थीह जंबुदीवे, भारहवासंमि गिरिवरो विंझो । नामेण सिहरसेणो, तत्थाऽऽसि तुमं सबरराया ॥ सुट्टु पाविट्ठबुद्धी, बहुजीवखयंकरो विसयचिट्ठो । पियदंसणा वि एसा, सिरिमइ नामाऽऽसि तुह जाया ॥ तुमं इमीए सद्धिं, सच्छंदं गिरि - निगुंजदेसेसु । विसयसुहमणुहवंतो, चिट्ठसि काले निदाहंमि ॥ एत्थंतरंमि एक्को, [गच्छो] साहूण पहपरिब्भट्ठो । पहखीणो हिंडतो, तं देसं आगओ णवरं ॥
साहुगच्छं, अणुकंपा तुह मणंमि संजाया । 'हो ! किं भमंति एए, अइविसमे विंझकंतारे ?' ॥
-
[१६]
1