________________
[१४]
तत्तो चलिया तइए, दिवसे नायउरि सह निउत्तेहिं । पउमाडइभमएहिं, पुरिसेणं(हिं) चंडसेणस्स ॥ पत्ता घेत्तूण(घेत्तुं) यट्ठा(बद्धा?), ठिया य गंतूण जोयणं एगं । पेच्छंति चंडसेणाययणं, भीमं मसाणं च ॥ चितंति य - 'नित्थिरिउं, कहमेगं आवयं पुणो पडिया । बीयावईए ?; अहवा, को छुट्टइ सुकय-दुकयाणं ?' ॥ एवं च चिंतयंता, छूढा भिल्लेहिं बंदमज्झमि । अह बंधिऊण बाढं, पुव्वविरुद्धेहिं वि खलेहिं ॥ एत्तो य चूयलइया-सहियं पियदंसणं सपुत्तं च । घेत्तूण चंडसेणो, सपरियणो एइ चिंतइ य ॥ कढिणहिययाउ एयं, भीमाययणं परस्स य विवत्तिं । भिल्लविलयाओ सक्कंति पेच्छिउं न वररमणीओ ॥ ता रत्तंसुयबद्धच्छिमिमं देविभवणे पवेसेमि । पुत्तं च सयमिमीए, लेमि' त्ति तहेव सो कुणइ ॥ ता चंडसेणलोयण-संचारयसण्णिएण केसेसु । कड्डित्तु भिल्लपुरिसेणाऽऽणीओ बंधुदत्तो सो ॥ चंडसेणाएँ पुरओ, पढमं चिय देवजोगओ तत्तो । चंडसेणेण पुत्तो, पाडिज्जइ देविपाएसु ॥ रत्तंदणं समप्पिय, भणिया पियदंसणा ‘णु - अम्हाणं । सुंदरि ! एसायारो, कलिय व(अ)च्चेसु देविमिमं' । एत्थंतरंमि गहियं, करवालं तत्थ चंडसेणेणं । उक्खणिऊणं छित्तं, नियभुयसिहरं फुरंतेण ॥ पियदसणा इ(य) जाव य, चिंतेइ - 'कहं मए अभव्वाए । परपुरिसदेवयाबलि-अयसो संपाइयव्वो ?' त्ति ॥ इयरो वि बंधुदत्तो, मरणंमि उवट्ठियंमि सयराहं । घोसेऊण पवत्तो, ताव जिणाणं नमोक्कारं ॥ सोऊण य तं सदं, हुलियं उग्घाडिऊण नयणाई । पियदंसणाइ दिट्ठो, हरिसिअचित्ताए भत्तारो ॥ दटुं च तं रुयंति, खग्गं पडियारिऊण तरलच्छो । चंडसेणोऽवलीयइ, जा ता करफुसियनयणाए ॥ पियदंसणाए भणिओ, - 'सच्चपइण्णो तुमं सि संवुत्तो । जेणेसो चेव तुझं, भगिणिवई'; सोउमेयं च ॥