________________
[२७५]
पवंचसंधीए जा मायाए किज्जइ । ममंमि विज्जमाणे पवंचसंधी कहं भविस्सइ ?) एवं च संधी विद्धंसिओ (?) । सच्चसंधी उण अविस्सासेण नंदस्स वि बंधणाणं संछोडणाजोग्गया जाया । तओ कप्पएणं डंडिगा अभिहया इव ।
तओ तप्पएसत्थाए आहीरीए तहेव सच्चविया दहियहंडिया । इत्थ वि इमो भावत्थो – 'तुब्भं संहइहंडियाए मम बुद्धिडंडिगाहयाए बलदहियं दिसोदिसि विक्खिरंतं संपयं विडकायभोज्जं भविस्सइ' ।
___ एवं च कप्पओ हत्थसण्णाए संधिविग्गहएणं सह समुल्लविय 'तुब्भं तेओ मम तेएणाऽहो धरिओ त्ति वियप्पणाए संधिविग्गहियनावं नियनावाए तिपयाहिणीकाऊण गओ नंदसमीवं । संधिविग्गहिओ वि तं कप्पयविलसियमयातो विलक्खीहूओ गओ नियल्लयाणं समीवं । पुच्छिओ य तेहिं कप्पगववत्थं । तेणाऽवि विसण्णमुहराएण भणियं - "किं कहिज्जउ ? असंबद्धपलावी जोग्गो' । तओ पुणो पुणो तं पुच्छणाए वि किंचि अकहमाणो संधिविग्गहियंमि 'अहो ! एसो वि मिलिओ कप्पगस्स'त्ति वियप्पेंता अप्पभएणं चेव पलाणा सव्वे वि दिसोदिसि । तओ नंदेण कप्पगोवइटेणं पलायंता ते सव्वे वि ल्हूसिया । तओ रज्जं जायं सव्वसुत्थं । नंदेण वि विणासाविओ पढममंती । पइट्ठिओ पुणो वि मंती कप्पगो । सो य संजायपुत्ताइसंतई कमेण कालं काउं देवलोगं गओ त्ति ॥छ। कप्पगो त्ति गयं ॥छ।। ___विपडिवन्ना य नंदरज्जे जहा केइ सामंता तहा वीरतित्थे अज्जासाढसीस त्ति ॥छ। अज्जासाढसीसकहा भण्णइ -
तेणं कालेणं तेण समएणं सेयवियाए नयरीए पोलासं नाम उज्जाणं । तत्थ अज्जासाढा नाम आयरिया । ते य वायणायरिया वि । तेसिं च बहवे सीसा आगाढजोगेसु पविट्ठा । अज्झायंति [ते] । सूरिस्स य रत्तिं विसूइया जाया, निरुद्धवाएण न चेव कोइ जाणाविओ । तओ कालगओ सो सोहम्मे नलिणिगुम्मे विमाणे देवीहूओ ओहिं पउंजइ जाव पेच्छइ तं सरीरं, ते य साहुणो आगाढजोगपडिवन्ना। न य ते मुयं जाणंति त्ति सूरिदेवो तं चेव सरीरगं अणुपविट्ठो । पच्छा उट्ठवेइ सव्वमणुट्ठाणं करावेइ । तं च तेण तेसिं दिव्वपहावेणं लहु चेव समाणियं । कयकिच्चो य ते सूरिदेवो भणइ – 'खमह भंते ! जं तुब्भे मए असंजएणं वंदाविया । जओ हं अमुयदिवसे कालं कइल्लओ' । एवं च सो खामित्ता गओ।
ते वि तं सरीरगं छड्डेऊणं इममेवंरूवमज्झवसा(सि)यं सव्वे विपडिवन्ना - ‘एच्चिरं कालं असंजओ वंदिओ' । ताहे अव्वत्तभावं [भावेंति] जहा – 'सव्वं अव्वत्तं भणेज्जह । जओ न नज्जइ कोइ संजओ असंजओ वा अण्णो वा । जहा इत्तियं कालमम्हेहिं न नाओ देवो' । एवं च अव्वत्तं सव्वलोगं बुग्गाहेमाणा अणुसासिया गीयत्थसाहूहिं जहा – 'अज्जो ! एवं अव्वत्तभावे पडिवज्जियमाणे तुम्हं पि न कोइ ववहारो वट्टिस्सइ । जओ
को जाणइ किं कूरं ? किमओ ? किं पाणियं जलं मज्झं ? । किमलाणं व माणिक्कं, किं सप्पो व थिरं हारो ? ॥ को जाणइ किं सुद्धं ? [किमसुद्धं] ? किं सजीवमजीवं [वा] ? ।
किं भक्खं किमभक्खं ? धम्माधम्मं च निच्छयओ ? ॥ जम्हा(तम्हा) -