SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ [२३९] तेण वि विहिणा जा दिक्खियऽम्हि ता परियणाओ नाऊणं । अम्मा- पियरो पत्ता भणति मोहेण मं 'पुत्ति ! | मा होज्ज विसमतरुणत्तणेण धम्मे विराहणा काइ । तम्हाऽणुभूयभोगा, पच्छा वि तं विहेज्जासु' ॥ भणियं च मए - 'भोगा, खणमेत्तसुह त्ति धीरतरुणं । सासयसिवसुहहेऊ, धम्मो चिय होइ कायव्वो' | 'पुत्त ! केण तुमं । तो बेंति – 'पुत्त ! साहसु, सिवमचिरेणेव' तह वि गदगदिया । बंधवजणेण य उट्ठविय, समा[सा] सिया [ते] दो वि सासू ससरो य तओ, मह रमणं बेंति किंचि भणिओ जमेवं, पव्वइओ ? तह य धम्मफलं ॥ सग्गो; तंमि वि भोगा, साहीणा ते य तुज्झ ता भोगे । कइवरिसे [भुंजाहि], पच्छा सुवयं विहेज्जासु' ॥ तो 'मे गुरु तया सो, नियचरिएणेव चोइओ जाओ । समणो'त्ति वोत्तु तेसिं, सुं(सुट्टु) [नि]दरिसेइ दिट्ठतं ॥ जह कोसियारकीडो, लालातणुवेढणेण अण्णाणी । हियकामओ निरुंभइ, अप्पाणं तंतुमेत्तेणं ॥ तह मोहमोहियमई, जीवो विसयसुहकामओ धणियं । इत्थिकएण निरुंभइ, अप्पाणं रागदोसेहिं ॥ भणियं च तेहिं. - - - 'विसयासेवणे निंबुय(निबुड्ड) मणा नवरिमम्हे । न चएमो निस्सरिडं, ता तुम्हे चिय परं धण्णा' ॥ तो सेट्ठि - सत्थवाहा, समहिल- मित्त- जण - बंधवसमग्गा । घेत्तूण पुत्तमम्हं, नयरमइगया य रोयंता ॥ तेण य समणेणाऽहं समप्पिया वंदणत्थमायाए । नामेण य बालचंदा - गणिणीए सा उ सिस्सिणिया ॥ नामऽज्जचंदणाए, भणिया य - 'तुहेस सिस्सिणी होही' । सा मं घेत्तूण गया, नियासममहऽत्थमइ सूरो ॥ तत्थ य गणिणीऍ समं, आलोइय-निंदिया पडिक्कंता । धम्माणुरागरत्ता, गयं पि रतिं न याणामि ॥ सो वि य गणिवसभो गुरू, तेण सत्थाहसुएण संजुत्तो । अनिययवसहिविहारो, कत्तो वि गओ विहरमाणो ॥ एयं च तरंगवई - कहियं घरिणी सुणित्तु संविग्गा । सा गिues गिहिधम्मं, तरुणीहि समं जिणुद्दिट्टं ॥ भिक्खं च घित्तु ठाणं, सह खुड्डाए गया तरंगवई । समयंमि समुप्पाडिय-केवलनाणा य सिद्ध त्ति ॥
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy