SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ [२२९] तं चुच्छोडियबंधण-मारूढो सह मए पउमदेवो । अबलाणक(आवल्लक) च गेण्हइ, निक्खित्तकरंडओ स सयं ॥ नागाणं च पणामं, हुलिअं काउं निग्गया नईए । कंतेण कयाऽणुगुणा, जउणासोत्तस्स जा नावा ॥ ता णे दाहिणपासे, तत्थ सियाला लविंसुः सोउं च । तस्सदं; भणइ पिओ, - 'मा णे सोक्खगमिणं सउणं ॥ वामा खेमा घाएंति दाहिणा मग्गओ नियत्तेति । वह-बंधणं च पुरओ, देंति सियाला अणुसरं(रसं?)ता ॥ एवं चुल्लविऊण वि, रमणो अवायसंकिओ तत्थ । जउणाए सोत्तहुत्तं, नावं वेगेण पेल्लवइ ॥ जंताण य नावाए, परोप्परुल्लावओ सहरिसेणं । गंधव्वविवाहेणं, पिएण परिणित्तु भुत्ताऽहं ॥ भागीरहीए मज्झे, कमेण नावाए तीए वुझंता । चक्कवाय व्व रमिमो, विरिहं ता उग्गओ सूरो ॥ तत्तो य रइकिलंता, नावं मोत्तुं नईए पुलिणंमि । जावऽच्छामो ता तत्थ, निवडिया भीमचोरभडा ॥ दटुं च ते रणथं, समुत्तसंतो य पायलग्गाए । धरिओ मए पिययमो, तो गहिया दो वि चोरेहि ॥ तत्तोऽहं रोवंती, भणिया हक्कित्तु घरिणि ! चोरेहिं । 'जइ दासि ! कासि रोलं, ता तरुणमिमं वहेहामो' ॥ एवं च निलुक्काऽहं, पियस्स पाणपरिरक्खणनिमित्तं । गाढं कंपियहियया, निस्सदं तत्थ रोवामि ॥ दटुं च रयणपुण्णं, तुट्ठा चोरा करंडयं मुक्कं । अह भणइ चोरवंदं, ससीसयभडो तहिं एक्को ॥ *[एक्कंमि हु धवलघरे, विलुत्तमि वि न वि होज्ज एत्तियं । मोल्लं इणमो लद्धं, ता अज्ज सइरं रमिस्सामो ॥ तत्तो अम्हे गहिउं, उत्तिण्णा नईयडाओ ते चोरा । सव्वं निज्झायंता, पत्ता कमसो नियं पल्लिं ॥ निक्किवनिग्घिणहियओ, उवट्ठाणनिविट्ठो हु तत्थ चोरेहिं ।]* सो रइयंजलिकरसंपुडेहिं सेणावई पणओ ॥ अम्हे य निरिक्खंतो, सीसकंपसहियं तहिं एक्कं । संदिसइ थेरचोरं, आसणं कि पि कल्लं(ण्णं)मि ॥ * अत्र पाठलुटितः, संखित्ततरंगवईकहा-मनुसृत्य च पूरितः ।
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy