________________
wwwwww
wwwwwwwwwwwwwwwwwwwwwwwwwwcom
एत्थंतरंमि कइवय-पुरिससहाओ य तत्थ धणयत्तो । जक्खालयमागंतु, तमालछायाए उवविट्ठो ॥ दटुं च बंधुदत्तो, तं खीणधणं पि कंतिसंपन्नं । चिंतइ - ‘एसो होही, सो धणयत्तो त्ति मण्णामि' ॥ गंतुं च विणयपणए-ण पुच्छिओ - 'आगया कओ तुब्भे ?' । 'वेसालीओ'त्ति तओ, कहिए निस्संसयं जायं ॥ पुट्ठो तहा वि - 'तुब्भे, कत्थ पयट्ट ?'त्ति तेण - 'नायउरिं' । सिटुंमि बंधुदत्तो, भणइ - 'अहं पि य तहिं जाहं ॥ को य(त)त्थऽत्थि तुब्भं ?', धणयत्तो भणइ - 'बंधुयत्तो मे । भाणेज्जो' तेणुत्तं, साहेइ - 'ममं परममित्तो' ॥ इय वीसत्थालावा, थेवं कालं तहिं गमेऊण । कयभोयणोवयारा, रत्तिं तत्थेव य पसुत्ता ॥ गोसंमि बंधुदत्तो, आयमणट्ठाए गिरिनईतीरे । गंतुं कयंबपायव-कुडवसमीवंमि निय(व)न्नो ॥ दटुं च रयणछाया-रंजियारुणं तदेक्कदेसं सो । तिक्खसिंगेण खणिउं, पेच्छइ लहुतंबयकरंडिं ॥ सच्चवियरयणसारा-भरणं संगोवियं(उ) च तं लेइ । पत्तो य बंधुयत्तो, हिट्ठो धणयत्तपासंमि ॥ चलणेसु निवडिऊणं, सो धणयत्तस्स भणिउमाढत्तो । 'कप्पडियसयासाओ, मओवलद्धा तुह पउत्ती ।। आयमणत्थं च मए, गएण धरणीए निक्खिया इण्हि । छायाए रयणाणं, करंडिया पाविया एसा ॥ तो गेण्हिऊण एयं, वेसालिं चेव नवरि गच्छामो । माणु[स] विमोयणट्ठा, कालक्खेवं पमोत्तूणं ॥ माणुससहिया पच्छा, गच्छिस्सामो दुवे वि नायउरिं । तुह पुण्णेण य एसा, मया वि संपाविया इहई' ॥ इय भणिऊणं पुरओ, मोत्तूण करंडियं च रयणाणं । जाओ य बंधुदत्तो, चित्तालिहिओ व्व तुण्हिक्को ॥ तत्तो धणयत्तेणं, भणियं - 'किं मज्झ माणुसेहिं ते ?। पेच्छामु ताव सुंदर !, तुह मित्तं बंधुदत्तं च ॥ न य ते वि परायत्ता, चिट्ठति दुहेण निवइसमीवे । वेसालीगमणं पि य, न मज्झ परिओसमुव्वहइ ॥ [ता] तं करेह(हि) जह तं, सिग्धं पेच्छामि बंधुदत्तं तु । तेण सह मंतिऊणं, [जं] जुत्तं तं करिस्सामो' ॥