________________
[६]
कस्स य सोयावेयं, न जणइ जा तस्स संपयमवत्था । जाया कुकम्मपरिणइ-वसेण गुणरयणजलहिस्स ?' ॥ इय भणिएणं जाए, तुण्हिक्के पंथियंमि सोएण । बाहभरमंथरच्छं, भणियमिणं बंधुदत्तेण ॥
'किं कह व तस्स वसणं, जायमवत्था य केरिसी तस्स ? । संपइ जमेस जाओ, सव्वेसि सोयणिज्जो उ ?' ॥
ता पंथिएण भणियं, – 'खलयणपरिभवनियाणमच्चत्थं । जायं विहिदोसेणं, दारिद्दं तस्स वसणं ति ॥
तस्स य पढमसुएणं, जायासहिएण हम्मयतलंमि । कीलंतेण न गणिओ, राया किर तत्थ वच्चंतो ॥ परिकुविएण वि रण्णा, कोवेणं पेयनाहसरिसेणं । गहियं सव्वं दव्वं, तस्स उ देसंतरगयस्स ॥ धरियं च तस्स सव्वं, कलत्त - पुत्ताइमाणुसं रन्ना । परिच्छित्तदंडसेसाऍ दव्वकोडीऍ रेसंमि ॥ कइवयपुरिससहाओ, नायपुरिं पट्टिओ य सोएहिं । नवरं दव्वस्स कए, बंदीण विमोयणट्ठा ॥ तत्थ किर भाइणिज्जो, निवसइ नामेण बंधुदत्तो त । तं मग्गिऊण दव्वं, मोएहि माणुसं ताव ॥ सव्वस्स वि दाऊणं, पुव्वि दीणस्स सव्व (अत्थ) संघायं । संपइ सो चेव परं, जाइस्सइ तणयदोसेणं ॥
ता एरिसी अवस्था, इहि धणनंदणस्स दइवेणं । पुव्वविरुद्धेण कया, सव्वस्स वि सोयणिज्जा उ ॥ सत्थेण समं सोविय, इहेव देसंमि वट्टए एहि । कल्लं मए विमुक्को, कज्जवसेणं तुरंतेणं' ॥
इय पंथिएण सिट्ठमि बंधुदत्तो वि नवरि सविसायं । परिचितिउं पयत्तो, 'पेच्छहऽ हो विलसियं विहिणो ॥ आसा - बंधुत्थामं, पुव्वं चिय फेडिऊण निउणेणं । संपाविया दुरंतं, वसणसमुद्दं तओ अम्हे ॥ जायाविरहसयासाउ तस्स दूमेइ मह दढं हिययं । धणयत्तस्स अवत्था, जाया जा दव्वदोसेणं ॥ ता तस्स दंसणसुहं, इह ट्ठिओ पाविऊण नायउरिं । तेण सहिओ गमिस्सं, तमत्थपसाहणट्ठाए' ॥ इय चिंतिऊण गमिया, दियहा चत्तारि तेण जावेत्थ । ता आगंतुं पंचमदिणे, तत्थेवाऽऽवासिओ सत्थो ॥
-