SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ [२२१] गाढप्पहारवेयणविमोहिओ नट्ठगमण[चेट्ठो उ ] । उदयंमि मुक्कपंखो, हियएण समं महं पडिओ ॥ दटुं च तं ससल्लं, पढमेल्लुयमाणसेण दुक्खेण । सोयभरमधारेती, अहमवि पडिमुच्छिया पडिया ॥ संपत्तचेयणा पुण, खणेण सोआउला विलवमाणी । बाहभरपप्पुयच्छी, अच्छामि पियं पलोयंती ॥ बीहेमि य तं कंडं, तुंडेण कड्डिउं पिययमस्स । 'मा सल्लुट्ठियदूसहवेयणविवसो मरिज्ज'त्ति ॥ तंबंसु(तं चंऽसु)दुद्दिणच्छी, अवयासेऊण पक्खहत्थेहिं । 'हा कंत'त्ति भणंती, मुहं पलोएमि से समुहं । तमहं सकज्जसंमूढयाए तेण य सहावमोहेणं । वीइपरंपरचलियं, मयं पि 'जियइ'त्ति मन्नामि ।। उड्डेती [उल्लेंती], तं च मयं सव्वओ अणुपरिती । सहिययविलवणेणं, सकलुणमेयं च साहामि ॥ 'हा ! केणेवं परसिरि-विणासिणा णिग्घिणेण सोहंतो । सरसीमहिलातिलओ, चक्कायमओ इमो फुसिओ ?' || एवं च हिययसच्चविय-कलुणवयणा वयंसि ! विलवंती । वायाए सोयविरसं, नियस जावुदीरेमि ॥ तावेइ वणयरो सो, विद्धं दटुं च सहयरं मज्झं । 'हा ह'त्ति करेमाणो. करिमि तंमि य पडिनियत्तो ॥ नियहत्थे विधुणंतो, सो वाहो मज्झसोयसंवाहो । तं आगओ पएसं, जत्थ मओ पिययमो सो मे ॥ तो तेण चक्कवाओ, गहिओ कंडं च कड्डिउं तस्स । अण्णेसिउं पवत्तो, कटे सुक्के नइसमीवे ॥ जेणंतरेण सो एइ, वणयरो दारुए गहेऊणं । तेणंतरेण अहमवि, पियस्स पासं समल्लीणा ॥ घेत्तुं च दारुए सो, दुयं दुयं जाव वणयरो एइ । मज्झ पियस्स समीवं, तावऽहं उड्डिया झत्ति ॥ दटुं च दारुणमई, दारुयहत्थं तयं विचिंतेमि । 'हा हा ! एस हयासो, छाउ(वाहो?) पउलेहिइ पियं मे' ॥ . तं वाहं वारेंती, नियभावेणं सगग्गयगिराए । पक्खउडं च धुणंती, पियस्स उवर अणुपरीमि ॥ तेण य ठइओ तेहिं, स पिओ मे दारुएहिं सव्वेहिं । धणुहं ससरं जलतुंबयं च पासंमि मोत्तूणं ॥
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy