SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [१९९] तं च सोउं मया लोगेण य पडिवन्नो जिणधम्मो । तेण वंसं वाएमि । ता तुमं पि सच्चं नच्चसु'त्ति ॥छा पउमसिरि त्ति गयं ॥छ | अमया भणइ 'सव्वमलीयमेयं सव्वेहिं तुब्भेहिं जंपियं ति न मन्नामि' । जिणदासो भणइ 'कहं ?' सा भणइ 'जमम्हहिं 'जइ सच्चं होतं ता तुब्भे घरवासे न अच्छंता' । जिणदासो भइ साणुभवं साहियं तं तए वि सुयं । ता [तुमं किं पव्वइहिसि ?' सा भणइ ] - 'कीस न पव्वइस्सामि ?' जिणदासो भइ 'अम्हे वि पव्वइस्सामो' । - — - सोउं चेमं सेणियाभयकुमारा हरिसिया तप्पव्वज्जागहणसमयजाणणत्थं तत्थ ठाविऊण पच्छन्नपुरिसे गया सट्ठाणं । पभाए य जिणदासो काऊण महारिद्धीए पाभाइयपूयं दाउं च जहोचियं धण-धन्नाई सह अट्ठभज्जाई पयट्टो उज्जाणसंठिय-संति (?) सूरिसमीवं । एत्थंतरंमि य निउत्तपुरिसजाणाविएहिं सेणियाभयकुमारेहिं निक्खमणमहिमत्थमाणाविओ जिणदासो सपरिवारो राउलं । विभूसियं च हत्थिखंधं समारूढा महाविभूईए सव्वे वि नीया तेहिं सूरिसमीवं । पव्वाविया य विहिणा । पालियसामण्णा काऊणाऽणसणं देवलोयं गयति ॥छ - -- जो य लोहखुरयचोरो जिणदासचेइयमुसणत्थं जाईगुलुम्मे निलुक्को आसि सो असंधिकज्जो चेव ओ गओ ट्ठाणं । अन्नया य कयाइ पाउसकाले लोहखुरओ जिणभवणासण्णरायपहेणं जाव वच्चइ ताव जलहरो धारानिवाएहिं वरिसिउं पवत्तो । तओ सो जलभरण कन्ने करेहिं पिहित्ता ठिओ जिणभवणदुवारदेसे | दिट्ठो य णं तंमि जिणहरे सावयाण साहेंतो धम्मं धम्मघोसो नामाऽऽयरिओ । चिंतियं च - 'न मए कयाइ सेवडयसाहिज्जंतं सिलोयमेत्तं पि निसुयं । संपयं पुण अहाणुभावेणेवाऽऽगओ इहई । न य कोइ दोसो संभाविज्जइ । ता सुणेमि केरिसमिमे जंपंति ?' । तओ लोहखुरएणुग्घाडिया कण्णा । सूरिणा वि तस्समयदेसणावसरागयं साहियं सुरलक्खणं । अवि य - - 'अमिलाणमल्लदामा, अणिमिसनयणा नीरुयसरीरा । चउरंगुलं भुवं नो छिवंति अमरा' जिणो भइ ॥ तहा वि [थिरत्तणओ मेहावि] त्तणओ य सुयमेत्ता चेवाऽवहारिया लोहखुरएणेसा गाहा । तओ अवक्कंतो तप्पएसाओ । संतावियं चऽणेण दिणे दिणे खत्ताणि पाडितेण सव्वं पि नयरं । तओ पहाणजणाईहिं विन्नविओ सेणियराया । जहा 'विव(णेण?) अईवोवद्दविआ चोरियाए' । तं च नाऊणामरिसिओ राया सभाए भणइ 'भो ! अत्थि कोइ सो जो चोरं लभइ ?' अभयकुमारेण भणियं 'ता चोरो मए लद्धो लोहखुरओ किं तु पावाणुबंधिपुन्नोदयओ न कह वि सो सलोत्तो पाविज्जइ' । चितियं 'अईव इत्थि [लोलो ] लोहखुरओ । वावप्पवतेण स्संव (तावप्पवंचेण चेव) केणइ जइ परं सो घेत्तुं सक्किज्जिही ' । तओ पच्छण्णं सिक्खवियाओ तस्स जम्मापुव्वासुख (सुरवहूओ ?) व तरुणिवेसाओ जहा - 'तुब्भेहिं देवि-देवववहारसच्चवणेणाऽऽवज्जिओ लोहखुरओ चोरो कामए सच्चावियव्वो' । तओ पुरिसा - 'जया चोरियाकामयं सावेइ लोहखुरओ तया तुब्भेहिं निब्भरं बंधिऊणाऽऽणेयव्वो सो सेणियमहारायस्संऽतियं' । च अभएण जहा - गयाओ य सुसिंगाराओ होउं मज्जासत्तस्सुज्जाणे लोहखुरयचोरस्संतियं निउत्तवेसाओ । तच्चाउद्दिसिं ठिया महियाउहा सुत्तावेड्डुएणं निउत्तपुरिसा । लोहखुरेण वि दद्धुं दिव्वविलेवण - कुसुमालंकाराइकलियाओ
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy