SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [१८९] सभाजणेण - 'देव ! पाएणाऽसमंजसकारिणीओ पयाओ । ता दोसो चेव बहुगो त्ति संभाविज्जइ' । तओ [राया] भणइ – 'जइ एवं ता पयागुण-दोसेणं(साणं) छटुंसेण राया [भागी हो]इ त्ति ता कहमहं दोसाओ छुट्टिस्सामि ?' । तओ सोउमेवं तायस्स खेयवयणं भणियं कुमारेण - 'जइ जुत्ती पमाणं ता धम्मो चेव पुढवीए बहुगो' । तओ सोउमेवं सहरिसो राया भणइ – 'पुत्तगा ! का एत्थ जुत्ती ?' अभयकुमारेण भणियं - 'ताय ! धम्मो दोसो वा तत्तओ दुल्लक्खो । परं पउरपप्पभासाभरणं(?) चेवेत्थ विसए जुत्ती' । मण्णियं चेदं सव्वेहि सभाठिएहिं । ताहे अभयकुमारेण करावियं धवलहरदुगं । तत्थ य एगं सुहाए धवलावित्ता बीयं मसीकुच्चएहिं कालं कराविऊण दवाविओ पडहो घोसावियं [च जहा - 'अमुग]म्मि दिणे एयंमि राउलकराविए सुक्किल्लधवलहरे सव्वेणाऽवि समागंतव्वं । पावियजणेणं पुण कालधवलहरे । जो उण नाऽऽगमिस्सइ सो दंडारिहो' । तओ तंमि दिणे धवलहरदुवारदेसे कयपीढियाए उवविट्ठो सपरिवारो सेणिओ राया । समागया य तत्थ पुप्फ-फलाइहत्था बंभण-खत्तिय-वइस्स-सुद्दा । पविसिऊण य सुक्किल्लधवलहरे निग्गच्छमाणे रायपरियणेणं 'को को तुहं धम्मो ?'त्ति छड्डणाए(छंदणाए?) ___'गहासमसमो धम्मो, न भूओ न भविस्सइ' त्ति सत्थवयणुवन्नाए सपुव्वगं सुयासिणि-दाणाइयं धम्ममग्गं चेव जंपंता नियट्ठाणं वच्चंति । एत्थंतरंमि दो जुवाणा पविसित्ता कालधवलहरं नीसरंता पुच्छिया रन्ना - "किं तुब्भे लोयमग्गमवक्कमित्ताऽण्णत्थ पविट्ठा ?' तेहिं भणियं - 'देव ! सुम्मउ – अम्हे कुलीणसेट्ठिणो मज्जपाणनिरया सरल-विरला नाम दो पुत्ता । कयाइ देव्वजोगओ घरसमीव(वं) [उव]विट्ठए समुवसंते दट्टण साहुणो गया वंदणत्थं । तेहिं धम्मं साहिउं [साहिओ] सविसेसो मज्जपाणदोसो । तं च महाराय ! सोउमम्हेहिं सुट्ट संविग्गेहिं तेसिं चेव साहूणं [पुरओ] कया मज्जपाणस्स निव्वित्ती । भग्गा य कम्मवसेण । तेणऽम्हे नियमभंगकारिणमप्पाणं मन्नमाणा कालंमीह धवलहरे पविट्ठा । अवि य - संपप्प माणुसजम्मं, लभ्रूणं जिणसासणं । निव्वित्ती विहिया मज्जे, सम्मं सा वि न पालिया ॥ तेणऽम्हे पावदोसेणं, मन्नमाणा अहम्मियं । अहमाहममप्पाणं, किण्हपासायमस्सिया ॥ सच्चविउं चेमं सेणिएण विवेयरहियववहारओ चेव बहुगो धम्मो न उण परमत्थओ त्ति संजायनिन्नएणं सुट्ठ सम्माणिओ अभयकुमारो । जेण सम्मं निसुयाणि नमोक्कारफलाणि त्ति ॥छ। नमुक्कारफलकहा भण्णंति - __ अत्थि मगहाविसए रायगिहनगरे सेणिओ राया । तेण य कयाइ सव्वसुत्थत्तणओ संपत्ते सरयसमए उग्घोसावियं जहा – 'भो ! सव्वेण वि नयरजणेण गंतूणुज्जाणं सविभवाणुरूवो कायव्वो कोमुईमहसवो' । परिवसइ य तत्थ सुप्पसिद्धो भावियप्पओ सावओ जिणदासो नाम इब्भो । तस्स य भज्जाओ अट्ठ । तं जहा - पउमावई १, वीहिणी २, तरुणी ३, चमरी ४, पंडिया ५, छन्निया ६, सरणी ७, अमया ८ य । सो य जिणदासो कोमुईमहूसवुग्घोसणं सोऊण 'कहं पुण चाउम्मासय(सियाइ)तिहीसु सव्वपव्वे[सु]
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy