SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ [१८८] तुब्भे सव्वभयाओ । अम्हे पुण भारियकम्मा सव्वभयाणऽब्धंतरे वट्टामो' । एत्थंतरंमि य विभाया रयणी । उवट्ठिया पुव्वसंझा । तओ अभओ निग्गओ उवस्सयाओ । पेच्छइ य सूरिं कंठोलइएणं दिव्वेणं हारेणं । तओ अभओ हट्ठ- तुट्ठो हारं गिहिऊणं चिंतइ – 'अहो साहूणं अलोभया जे दिव्वहारं रज्जतुल्लं पासिऊण न लोभगया । तहा एतदत्थं चेव साहूहि एएहिं रयणीए मम पुरओ भयाईणि पयाणि साहियाणि । जओ सव्वाणि वि भयाणि लोभपइट्ठियाणि' । तओ साहुणो वंदिऊणं संतेहि य गुणेहिं थुणिऊण गओ अभओ पिउसगासं । समप्पिओ य सो हारो पिउणो । तओ सेणिएण साणंदमालिंगित्ता सुट्टु सम्माणिओ अभयकुमारोति । एवं च हारवइयरे व्व विसमे य कज्जे ण गेज्झेण अभयकुमारेण सह सेणिओ कयाइ कोमुईमहूसवे कोडकरणत्थं निग्गओ पच्छन्नवित्तीए रायगिहे परिब्भमइ । इओ य रण्णा निक्खारणत्थं पुव्वं चिय परियट्टस्स समप्पियाओ दोह ( दोणि) साडीओ । परियट्टेण वि कोमुईमहूसवो त्ति चेव वत्थं मग्गंतीणं समप्पियाओ दोण्हं नियमहिलाणं । तासु य नेवत्थेण नयरे हिंडंतीसु ह (निय ? ) साडियाओ अभयकुमारेण रन्ना [य] पच्चभिज्जाणित्तु खूणपाडणत्थमंकियाओ तंबोलपिक्काए । तहा य दठ्ठे रायभीएण रयगेण गाढमंबाडित्तु भज्जाओ तक्खणं खारेहिं तासिं सोहियाणि पिक्कारवण्णाणि निक्खारिऊण य बीयदिणे समप्पियाओ रण्णो । ताओ य सहावट्ठाओ दट्ठूण चोज्जिओ राया । [ अह अन्नया रायसहाए विवाओ जाओ जहा किं अप्पग्घं किं च महग्घं? ति । ताहे सव्वे भणंति 'मंसं अप्पग्घं'ति ।] तओ अभयकुमारो भणइ 'इमं चेव महग्घं' । सोउं चेमं सेणियाईया भणंति - 'कुमार ! सिरिं मोत्तूण अण्णस्स का महग्घया जीए तं नत्थि जं तिहुयणे वि न पाविज्जइ ?' तओ सोउमेवमायारसंवरणं काउमुट्ठिओ अभयकुमारो । अवसरंमि सेणियं भणइ 'ताय ! पंच दिवसाणि मम रज्जदाणेणं पसाओ कीरउ' । तओ तहेव कए पविट्ठो राया भूमिगिहं । पालइ अभयकुमारो रज्जं । एवं च विक्खाए सव्वजणंमि सव्वेसिं वियक्खण- ववहारि - वीराईणं गिहेसु पच्छण्णं गंतुं अभयकुमारो भण 'महारोगेणाऽसोमाविओ राया पविट्ठो महाकिरियं । तत्थ य सुवेज्जेणेगेणोवइट्ठ "जइ रायसस्स पुरिसस्स कालेजयमंसं जवमेत्तं संपाडेह तो संपयं चेव पउणीकरेमि रायं" । तन्निमित्तं च रन्नाऽहं पेसिओ तुम्ह समीवं । दिज्जउ जवमेत्तं नियकालेज्जयं' । तओ सव्वमेवं सोउं सव्वे विहलंघलीहूया पाणप्पिया जंपंति 'सव्वहा तुब्भेहिं रायपुरओ खूणं रज्जं (क्खं) तेहिं सव्वं पि घरसारमम्हाणं घेत्तूण किं पि पडिउत्तरीकायव्वं' । तओ सव्वेहिं वि समप्पिअमभयकुमारस्स नियधण - सुवन्न - रयण - चउप्पयाईयं । सोवि तं घेत्तूण गओ राउलं । धरावेइ य पयडठाणेसु । किं को तओ कमेण निग्गओ राया । दिण्णमत्थाणं । पेच्छइ य तं विहवपउरलच्छि । तओ 'अहो ! अभयकुमारेण पंचदिणरज्जत्थेणाऽवि पीडिऊण पयाओ सव्वे वि निद्धणा कया । ता हेरावेमि जंप 'त्ति चितिऊण निउत्ता पच्छन्नपुरिसा । तेहि वि सव्वत्थ 'अभयकुमारो चिरं जयउ जेणऽम्हे पंचदिणरज्जेणाऽवि सुक्काइरहिया सव्वसुहिया कय'त्ति सहरिसं पयाओ जंपंतीओ सोऊण साहियं सेणियस्स । तओ तुट्ठो राया एगंते पुच्छइ अभयकुमारं । तेणाऽवि [ मंस ] महग्घवृत्तंतो [ कहिओ ] ति ॥ छ - — - - - एवं च किंमहग्घवइयरे व्व असंभावणिज्जे वि कज्जे सच्चवियनयपवण्णेणाऽभयकुमारेण समं सेणिओ राया कयाइ सभामज्झट्ठिओ भइ 'भो भो ! किं धम्मो बहुगो दोसो वा ?' तओ भणियं
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy