SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ [९१] वि चितियं - 'वीसत्थो मारिज्जिहि'त्ति दिणे दिणे एगत्था अभिरमंति । तओ तस्स रूवं समायारं च दट्ठण चिंतेइ - नूणं अंतेउरियाए काए वि समं विणट्ठो । तेणेसो माराविओ । कहं वा एरिसं रूवं विणासेमि ?' तओ ओसारित्ता सव्वं परिकहेइ लेहं च दरिसेइ । तओ सुजाएण भणियं - 'जं जाणसि तं करेहि' । तेण भणियं - 'न तुमं मारेमि, नवरं पच्छन्नं अच्छाहि । तओ तस्स चंदजसा भगिणी दिण्णा । सा य कोढरोगिणी । तीए सह अच्छइ । परिभोगदोसेण सो कोढो सुजायस्स सरीर संकेतो । सा वि तेण साविगा कया चिंतेइ – 'मम संगेण(णे)सो विणट्ठो'त्ति संवेगमावण्णा भत्तं पच्चक्खाइ । तेण चेव निज्जामिया [जाओ देवो] । [तओ] देवजीवो उवउत्तो आगओ नीरोगित्ता वंदित्ता य भणइ – “किं करेमि ?' सो संवेगमावण्णो चिंतेइ – 'जइ अम्मापियरो पेच्छेज्ज, ता पव्वयामि' । तओ देवेण तं नेउं सिला विउव्विया चंपाए उवरिं । तओ लोया धूवायणयहत्था पायवडिया विण्णवेति । देवो वि तासेंतो ते भणइ – 'रे रे दासा ! सुजाओ समणोवासओ अमच्चेण अकज्जे दूसिओ त्ति भे चूरेमि । तो नवरि मुयामि जइ तं आणेह पसाएउं' । तेहिं भणियं - 'कत्थ सो ?' देवो भणइ - 'उज्जाणे चिट्ठइ' । तओ सनागरो निग्गओ राया । खामित्ता य महाविभूईए पवेसिओ चंपाए सुजाओ। सुजाओ वि कंचि कालमच्छिऊण गुरुजणाणुण्णाओ पव्वइओ । धणसिरी-धणमित्ता वि पव्वइत्ता सिद्ध त्ति । दमघोसमंती पुणाऽऽणत्तो रन्ना निव्विसओ । सो वि - 'सम्मं मए भोगलुद्धेणामियं(लुद्धणाविणासावियं) ति भाविऊण संवेगमावण्णो हिंडंतो पत्तो रायगिहे । तत्थ साहूणंतिए पव्वइओ बहुस्सुओ जाओ। कयाइं च विहरमाणो वारत्तपुरं गओ । तत्थ य अभग्गसेणो राया । वारत्तओ नामाऽमच्चो । तस्स य घरमणुपविट्ठो भिक्खत्थं दमघोसमुणी । तस्स य दाणत्थं गुल-हियसंजुत्त-खीरिभरियथालं घेत्तूण निग्गया वारत्तयभज्जा । पडिओ कह वि अलक्खिऊण य धरणीए बिंदू । तारिसं च सुसाहूणं भत्त-पाणं न कप्पइ त्ति निसेहित्ता गओ दमघोसो । वारत्तओ वि सयं ओलोयणगओ पेच्छइ । 'किमेसो नेच्छइ ?' त्ति चिंतितस्स य तत्थाऽऽगंतुं मच्छियाओ लीणाओ । तासिं च गहणत्थं धाविया घिरोलिया । तीसे य ककिंडओ, तस्स य मज्जारो, तस्स वि पाडिवेसियसुणहो, तस्स य घरसुणहो धाविओ। तओ दोण्हं पि सुणहाणं कइवारेण मिलियाओ महिलियाओ । तासिं च जुज्झताणं समुट्ठिओ सयणाइजणो । एवं च दोण्हं पि पक्खाण गहणगंदलेण जाओ समरसंघद्रो । तं च कह वि निवारिऊण वारत्तगो चितइ - 'भत्तमेएण कारणेण मुणिणा न गहियं' । जायं चेवमस्स जाईसरणं जहा – 'ऽहं सोहम्मवडिंसयाओ चइऊणेत्थुप्पण्णो' । तओ सो बुद्धो । देवयाए य लिंगं समप्पियं । सो य वारत्तगरिसी सुंसुमारपुर नगरं आगओ । तत्थ धुंधुयारो राया । तस्स अंगारवई धूया साविगा । तत्थ परिव्वायगा उवागया । सा अंगारवईए पराजिया पओसमावण्णा चिंतेइ – 'पाडेमीममित्थीलोलस्स सावक्कयाए' । तओ चित्तवट्टियाए तं लिहित्ता ऊ(उ)ज्जेणीए पज्जोयसयासं गया । दटुं(दि8) च रूवमंगारवईए चित्तफलगे पज्जोएण । पुच्छियं(उ) च णाए पज्जोओ तीए पयट्ठ(दूय)माणय[ण]त्थं पेसेइ । सो धुंधुयारेण असक्कारिओ निच्छूढो, भणियं च - 'अणुराग-विणएणं चेव कण्णगाओ गुरूहि दिज्जति' । दूएण वि समागएण बहुययरं पज्जोयस्स कहियं । रुट्ठो य सो सबलो समागंतूण सुसुमारपुरं वेढेइ । धुंधुयारो वि अंतो अच्छइ, अप्पबलो त्ति काउं ।। इओ य सो वारत्तगरिसी एगस्थ जक्खहरे चच्चरमज्झे काउस्सग्गेण ठिओ । सो य राया भीओ,
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy