SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ इहेव जंबुद्दीवे भारहे वासे उज्जेणीनामनगरीए पज्जोओ नाम राया । सो य चंडसासणो त्ि चंडपज्जोओ नाम । तस्स चेडयरण्णो धीया सिवा नाम देवी । चत्तारि य पज्जोयस्स महारयणाणि । तं जहा सव्व अंतेउरपहाणा सिवा नाम महादेवी १, तहा अहोरत्तेण पणुवीसजोयणगामी लोहजंघो नाम लेहारिओ २, तहा पहरथक्केण जोयणसयगामी अनलगिरी नाम गंधहत्थी ३, तहा सत्थग्गिभयावहारी अग्गभीरू नाम रहो ४ । तहा पज्जोयस्स सव्वपरिग्गहसाराणि सत्त लहुरयणाणि । तं जहा निरुवमरूवधारिणी वासवदत्ता नाम धीया १, तहा तीए चेव रायचित्तचमक्कारकारिणी कंचणमाला नाम अंबधाई २, तहा तिलोयसारसरूवा घोसवई नाम वीणा ३, तहा पहरट्ठगेण जोयणसयगामिणी भद्दवई नाम हत्थिणी ४, तहा तीए चेव सयलविन्नाणसंपन्नो वसंतो नाम मेंठो ५, तहा तस्सेव समगुणा वसंतसेणा नाम भज्जा ६, तहा नीसेसजीवसरविसे[स]न्नू अंधो सिंधुलो नाम निमित्तिओं ७ । एवं च 'पयंडो वि पज्जोओ न समिक्खियकज्जकारि 'त्ति वोत्तुं छलिओ धुंधुयारेण जक्क (स्स? ) - ऽणुगया सुजाय-वारत्तग ति सुजाय-वारत्तयकहा भण्ण चंपापुरी मित्तहो राया । तस्स धारिणी देवी । धणमित्तो सत्थवाहो, धणसिरी भज्जा । तस्स उवाइयसयलद्धो पुत्तो जाओ । तओ लोगो भणइ 'जो एत्थ धणसमिद्धे सत्थवाहकुले जाओ सो व सुजाओ' । निव्वत्ते य बारसमे तं चैव तस्स नाम पइट्ठियं । तस्स य देवकुमारस्सेव ललिय- हसियमन्नलोओ सिक्ख य । — [१०] 1 - - - इओ य तत्थेवाऽलक्खणसरीरो दमघोसो नामऽमच्चो । तस्स पियंगू भज्जा । सा सुणेइ जहा रिसो जाओ । अन्नया दासीओ भण 'जाहे सुजाओ इओ वोलेज्जा ताहे मम कहिज्जह, जेण तमहं पेच्छामि। अण्णया य सो मित्तवंदपरिवारिओ तेणं तेण एइ । दासीए पियंगूए कहियं । सा वि निग्गंतुं तं पेच्छइ । तहा अन्नाहिं वि सवत्तीहिं सो दिट्ठो । ताए भण्णइ 'धन्ना सा जीसे भागावडिओ' । अन्नया ताओ परोप्परं जंपंति 'वियरामो सुजायस्स लीलाए' । तओ पियंगू सुजायस्स वेसं काऊण तासिमग्गे मल्हंती संलवइ – 'सविलासमेवं व[च्च ]इ सुजाओ, एवं एवं च हत्थत ( ठ?) वणं करे, तहा मित्तेहिं सममेवमुल्लवइ' । एत्थंतरंमि य दमघोसो नीसद्दमंतेउरं ति नाउं सणियं सणियमागंतूण वारवत्तविच्चेणं पलोएइ । दद्धुं च ताओ तहारूवेणं सो चिंतेइ 'विणट्टं अंतेउरं' । न य पच्चारेइ (पव्वारेइ ?) सो उ, मा भिण्णे रहस्से मुक्कलज्जाओ होर्हिति' । तओ मारेउमिच्छइ सुजायं । चिंतेइ य - 'पिया से रन्नो गाढं वल्लहओ, ता मा तओ मे विणासो होही' । पुणो य लद्धोवाएण मित्तप्पहसत्तुणो सुजायपुव्वीए समप्पियलेहो धराविऊणाऽऽणीइ (ओ) दमघोसेण मित्तप्पहसमीवं समइयपुरिसो । दरिसिओ लेहो वाइओ य जहा सुजाय ! मित्तप्पहरायाणं मारेज्जसु, जेण तुहेसो वीससइ । तओ तुममद्धरज्जियं करिस्सामि' । वाइऊण य पुच्छिओ लेहारिओ । तेणाऽवि कंपंतगत्तेण साहिओ लेहत्थो । तओ तं सोऊण विओ या तं लेहारियं वज्झमाणवेइ । मंतिणा वि सो नसाडिओ । तओ मित्तप्पहो चिंतेइ 'जइ लोगनायं कज्जिही ता पउरक्खोहो होही । तओ ममं मंतिणो य लोगो अयसं देज्जा । ता उवाएणं मारेमि' । तस्य मित्तप्पभस्स एगं पच्चंतनगरं अरक्खुरं नाम । तत्थ चंडज्झओ नाम राया । तस्स लेहो दिण्णो जहा 'सुजायं पेसिस्सामि, तं मारेज्जसु 'त्ति मणूसो पेसिओ । तओ सुजायं मन्नावित्ता भण 'वच्च अरक्खुरिं । तत्थ य रायकज्जाणि पेच्छाहि' । गओ य सो तमरक्खुरिं । दिट्ठो चंडज्झओ । - - 1 -
SR No.007109
Book TitleKahavali Pratham Paricched Part 02
Original Sutra AuthorN/A
AuthorKalyankirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy