SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ अतो देश्च ॥ ८।४।२७४ ॥ अकारात्परयोरिचेचो: स्थाने देश्चकाराद् दिश्च भवति ॥ अच्छदे अच्छदि । गच्छदे गच्छदि । रमदे रमदि । किज्जदे किज्जदि ॥ अत इति किम् ? वसुआदि । नेदि । भोदि ॥ [ अतो देश्च ] अत् पञ्चमी इसि दे प्रथमा सि च प्रथमा सि । [ अच्छदे अच्छदि ] 'आसिक् उपवेशने' (१११९) आस (२) । वर्त० ते 'लोकात्' (१|१|३) आसते । 'त्यादीनामाद्य०' (३।१३९) ते० छः' (४।२१५) स० छ० । 'ह्रस्वः संयोगे' (१।८४) आ० इच्० । अनेन इच्० दे० अ० अच्छदे अच्छदि । ५०७ 'व्यञ्जनाददन्ते' (४।२३९) अत् । दि० । 'गमिष्यमासां [ गच्छदे गच्छदि ] 'गम्लं गतौ' (३९६) गम् (२) । वर्त्त० तिव् । 'व्यञ्जना०' (४।२३९) अत् । 'लोकात् ' (१।१।३) गमति | 'त्यादीनामाद्य० (३|१३९) तिव्० इच्० । अनेन इच् → इच्० । अनेन इच्० । दे० दि० । 'गमिष्यमासां छः ' ( ४।२१५) म० छ० गच्छदे गच्छदि । [ रमदे रमदि] 'रमिं क्रीडायाम् (९८९) रम् (२) । वर्त० ते । 'व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात् ' (१|१|३) रमते । 'त्यादीनामाद्य० (३|१३९) ते० इच्० अनेन इच्० दे० दि० रमदे रमदि । [ किज्जदे किज्जदि ] 'डुकृंग् करणे' (८८८) कृ (२) । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । 'ईअ - इज्जौ क्यस्य' (३ । १६०) क्य० इज्ज० । 'लुक्' (१।१०) ऋलुक् । 'त्यादीनामाद्य०' (३|१३९) ते० → इच्० । अनेन इच्० दे० - दि० । 'लोकात् ' (१|१|३) किज्जदे किज्जदि । भविष्यति स्सिः || ८।४।२७५ ॥ [ वसुआदि ] उत्पूर्व० 'वांक् गतिगन्धनयो: ' (१०६३) वा वर्त्त० तिव् । 'त्वादीनामाद्य०' (३।१३९) तिव्० इच्॰ । ‘उद्वाकेरोरुम्मा-वसुआ' (४।११) उद्वा० → वसुआ० । 'दिरिचेचो:' (४।२७३ ) इच्० दि० वसुआदि । [नेदि] (४।२७३) सूत्रवत् । [ भोदि] (४।२७३) सूत्रवत् ॥ २७४॥ शौरसेन्यां भविष्यदर्थे विहिते प्रत्यये परे स्सिर्भवति ॥ हिस्सा हामपवादः ॥ भविस्सिदि । करिस्सिदि । गच्छिस्सिदि ॥ [ भविष्यति स्सि ] भविष्यत् सप्तमी ङि स्सि प्रथमा सि । I [ भविस्सिदि ] 'भू सत्तायाम्' (१) भू । भविष्यन्ती स्यति । 'त्यादीनामाद्य०' (३|१३९) स्यति० इच्० । 'दिरिचेचो:' (४।२७३) इच्० दि० । अनेन स्सि आगम: । 'उवर्ण०' (४२३३) भू० भव० व्यञ्जनाददन्ते' (४।२३९) अत् । 'लोकात्' (१११०३) भवस्सिदि । 'एच्च क्त्वा तुम्-तव्य०' (३३१५७) ० वि० भविस्सिदि । [ करिस्सिदि ] 'डुकृंग् करणे' (८८८) कृ भविष्यन्ती स्यति । 'त्यादीनामाद्य०' (३|१३९) 'दिरिचेचो:' (४।२७३) इच्० दि० । अनेन स्सि आगमः । 'ऋवर्णस्याऽरः' (४।२३४) कृ० (४।२३९) अत् । ‘लोकात् ' (१|१|३) करस्सिदि । 'एच्च क्त्वा - तुम्-तव्य०' (३।१५७) र०रि० करिस्सिदि । स्यति० इच्० । कर० । 'व्यञ्जना०'
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy