SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४९६ व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे । [अर्जेविढप्पः] अर्जि षष्ठी ङस् । विढप्प प्रथमा सि । [विढप्पड़ ] 'अर्ज अर्जने' (१४२) अ । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा अर्ज० → विढप्प इति - क्यस्य च लुक् । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० विढप्पइ । अर्जते इत्यर्थः । [विढविज्जइ ] 'अर्ज अर्जने' (१४२) अर्जु । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । 'अर्जेविढवः' (४।१०८) अर्ज० → विढव इति । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'लुक' (१।१०) अलोपः । 'लोकात्' (१।१३) विढविज्जते । 'त्यादी०' (३।१४९) ते० → इ० विढविज्जड़ । [अज्जिज्जइ] 'अर्ज अर्जने' (१४२) अ । वर्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'लोकात्' (१२१२३) अजिज्जते । 'सर्वत्र ल-व०' (२१७९) लुक् । 'अनादौ०' (२।८९) द्वित्वं-ज० → ज्ज० । 'त्यादीनामाद्य०' (३६१३९) ते० → इ० अज्जिज्जइ ॥२५१॥ ज्ञो णव्व-णज्जौ ॥ ८।४।२५२ ॥ जानाते: कर्म-भावे णव्व-णज्ज इत्यादेशौ वा भवतः, तत्संनियोगे क्यस्य च लुक् ॥ णव्वइ । णज्जइ । पक्षे-जाणिज्जइ । मुणिज्जइ । 'म्न-ज्ञोर्णः' (२।४२) इति णादेशे तु णाइज्जइ । नपूर्वकस्य अणाइज्जइ ॥ [ज्ञो णव्व-णज्जौ ] -ज्ञा षष्ठी ङस् । णव्व-णज्ज प्रथमा औ । [णव्वइ णज्जइ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा (२) । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा ज्ञा० → णव्व-णज्ज इत्यादेशौ-क्यस्य च लुक् । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० णव्वइ णज्जइ । पक्षे [जाणिज्जड़ मुणिज्जड़] ज्ञा (२) । वर्तते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । 'ज्ञो जाण-मुणौ' (४७) ज्ञा० → जाण-मुण० । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० । 'लुक्' (१।१०) अलुक् । 'लोकात्' (११३) जाणिज्जते मुणिज्जते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० जाणिज्जइ मुणिज्जइ । [णाइज्जइ अणाइज्जइ] 'म्न-ज्ञोर्णः' (२।४२) इति णादेशे णाइज्जइ । नजि पूर्वे तु 'नजत्' (३।२।१२५) इति नकारस्य अकारे कृते अणाइज्जइ । न ज्ञायते इत्यर्थः ॥२५२॥ __ व्याहृगेर्वाहिप्पः ॥ ८।४।२५३ ॥ व्याहरतेः कर्म-भावे वाहिप्प इत्यादेशो वा भवति, तत्संनियोगे क्यस्य च लुक् ॥ वाहिप्पइ । वाहरिज्जइ । [व्याहगे हिप्पः ] व्याहृगि षष्ठी ङस् । वाहिप्प प्रथमा सि । [वाहिप्पइ वाहरिज्जइ] वि-आपूर्व० 'हंग् हरणे' (८८५) हु(२) । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य० । अनेन वा उपसर्गेण सह हस्थाने वाहिप्प इत्यादेशः - क्यस्य च लुक् । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वाहिप्पइ । जल्पते इत्यर्थः । पक्षे- वि-आङ्पूर्व० ह० । वर्त्त० ते । 'क्यः शिति' (३।४/७०) क्यप्र० → य० । 'ऋवर्णस्याऽरः' (४।२३४) हृ० → हर० । 'ईअ-इज्जौ क्यस्य' (३।१६०) क्य० → इज्ज० इति । 'अधो म-न-याम्' (२।७८) य्लुक् । 'लोकात्' • (१।१।३) वाहरिज्जते । 'त्यादीनामाद्य०' (३।१३९) ते० → इ० वाहरिज्जइ ॥२५३॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy