SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अष्टमाध्यायस्य चतुर्थः पादः ॥ [विप्पिअ-आरउ जड़ वि पि.........] अस्यार्थ :- हे आयें ! हे सखि ! विप्रियकारकः यद्यपि गृहं ततोऽपि तेन अग्निना सह कार्य भवेदित्यर्थः । [ अग्गिण] अग्नि । तृतीया टा । अनेन टा० द्वित्वम् अग्गण | [तें] तद् । तृतीया टा । 'अन्त्यव्य० ' (१।११) [ अरिंग] अग्नि । तृतीया टा। अनेन टाया अनुस्वारः । शेषं सुगमम् । अरिंग ||३४३|| स्यम्-जस्-शसां लुक् ॥ ८।४।३४४ ॥ अप्रियकारको यद्यपि प्रियस्ततोऽपि तं आनय अग्निना दग्धं ण० । 'अधो मन याम्' (२।७८) न्लुक् । 'अनादौ०' (२८९) अपभ्रंशे सि-अम्जस् शस् इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि० [४ ३३०] इत्यादि । अत्र स्यम्-जसां लोपः ॥ जिवँ जिवँ वंकिम लोअणहं णिरु सामलि सिक्खे | ति तिवँ वम्महु निअय-सर खर पत्थरि तिक्खेइ ||१|| [स्यम्-जस्-शसां लुक् ] स्यम्-जस् शस् षष्ठी आम् लुक् प्रथमा सि । [ एइ ति घोडा एह थलि .........] पूर्वं लिखितम् । [४।३३०] । [जिव जिवं बंकिम लोअणहं.............] ५५३ लुक् । 'आट्टो णा - ऽनुस्वारौ' (४।३४२) टाया अनुस्वारः तें । [निअयसर] निजकशर द्वितीया शस् अ० य० श षोः सः' (१।२६०) श० । अस्यार्थः- यथा यथा श्यामली स्त्री लोचनानां निश्चितं वक्रत्वं शिक्षते, तथा तथा मन्मथो निजकशरान् खरप्रस्तरेकठोरपाषाणे तीक्ष्णान् करोतीत्यर्थः । [ बंकिम ] वक्रत्व द्वितीया अम् अनेन अम्लोपः 'वक्रादावन्तः' (११२६) अनुस्वारः । 'त्वस्य डिमा राणौ वा' (२।१५४) त्व० डिमा० इमा० । 'डित्यन्त्य० ' (२|१|११४) क्रस्य अलुक् । 'सर्वत्र ल-व०' (२।७९) लुक् । 'स्यादौ दीर्घ ह्रस्वौ' (४।३३०) मा०म० बंकिम [ वम्महु ] मन्मथ । प्रथमा सि । 'मन्मथे व:' (१।२४२) म०व० । 'न्मो मः' (२६१) न्म० म० । 'खघ-थ-ध-भाम्' (१११८७ ) थस्य हः स्यमोरस्योत्' (४३३१) ह० हु० अनेन सिलुक् वम्महु । अपभ्रंशे षष्ठ्या विभक्त्याः प्रायो लुग् भवति ॥ संगर-हिंजु वणिअइ देक्खु अम्हारा कंतु । अइमत्तहं चत्तंकुसहं गय कुंभई दारंतु ॥१॥ पृथग्योगो लक्ष्यानुसारार्थः ॥ [ षष्ठ्याः ] षष्ठी षष्ठी ङस् । 'क-ग-च-ज०' (१११७७) ज कयोर्लुक्। 'अवर्णो यश्रुतिः' (१।१८० ) स० । अनेन शस्लुक निअयसर ॥ ३४४॥ षष्ठ्याः || ८|४३४५ ॥
SR No.007102
Book TitleVyutpatti Dipikabhidhan Dhundikaya Samarthitam Siddha Hem Prakrit Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages368
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy