SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 38) Cumbijjai saahuttam...... (p. 236) ___ चुंबिज्जइ सअहुत्तं अवरुडिज्जइ सहस्सहुत्तं पि। रमिअ पुणोवि रमिज्जइ, पिए जणे णत्थि पुणरत्तं ॥ (चुम्ब्यते शतकृत्वः, आलिङग्यते सहस्रकृत्वोऽपि । रत्वा पुनरपि रम्यते प्रिये जने नास्ति पुनरुक्तम् ॥) -First cited in Dhv. I. p. 143 Regarding 'avarumdijjai' Hemacandra observes : ...अंकिय-अवलंडिया अ परिरंभे। ...अयं च यद्यपि क्रियाशब्दः - ' अवरुडइ', · अवरुंडिज्जइ' ' अवलंडिऊण' इत्यादिप्रयोगयोग्यश्च-तथापि पूर्वाचार्य-र्धात्वादेशेषु न पठितः इत्यस्माभिरपि तदनुरोधात तत्रापठित्वेह निबद्धः । -Desinamamala I. 11 : 39) Dui tumam via (? cia ) niuna...... (p. 236) दूई तुमं चिअ णिउणा/कुसला कक्कस/कक्खड-मआई जाणसे बोल्डं। ... कंडुइअपंडुरं जह ण होइ तह तं कुणिज्जासु | करेज्जासु ॥ (दूति त्वमेव कुशला कर्कश-मृदुकानि जानासि वक्तुम् । कण्डूयित-पाण्डुरं यथा न भवति तथा त्वं कुर्याः ॥) -GS II. 81 -Vajjalagga. v. no. 413 40) Gaanam ca matta-meham...... (p. 236) गअणं च मत्तमेहं धारा-लुलिअज्जणाइँ अ वणाई। णिरहंकार-मिअंका हरंति णीलाओं वि/अ णिसाओ ॥ (गगनं च मत्तमेधं धारालुलितार्जुनानि च वनानि । निरहङकार-मृगाङ्का हरन्ति नीला अपि/नीलाश्च निशाः॥) -Gaidavaho (v. no. 406) 41) Annam ladahattanaam...... (p. 236) अण्णं लडहत्तणअं, अण्ण च्चिअ कावि वत्तण-च्छाआ। सामा सामण्ण-पआवइस्स/पआवइणो रेह च्चिअ ण होइ ॥ ( अन्यल्लटभत्वम् अन्यैव कापि वर्तनच्छाया । श्यामा सामान्य-प्रजापते रेखैव न भवति ॥) ...Cited first in VJ I.v.96. Cf KPX. p. 630; KAS p. 368; and GS (W)..969
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy