SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 77 ) Vadajakkho jo maha sisaammi...... (p. 351) वडजक्खो जो मह सीसअम्मि ( जो ऊसीसअम्मि) दिण्णो सहि (महं) जुआह । तं चिअ एहि पणमामि हअजरे होहि संतुट्ठा ॥ ( वटयक्षो यो मम शीर्षे ( यो उच्छीर्षके) दत्तः सखि ( मम ) युवभिः । तमेवेदानों प्रणमामि हतजरे भव संतुष्टा ॥ ) Note the text of Alamkarakaustubha violates metre. 78) Padhamānidhi suiram...... 79) Jam dhoañjanasonaloana juam...... — Cf. GS IV. 72 पढमाणिआहि सुइरं जे जीविअ संसअम्मि वि परिच्छूढा । चिअ अहिमुह- हि सुरबंदीहि अहिसारिआ रअणिअरा ॥ (प्रथमानीताभिः सुचिरं ये जीवित संशये ऽपि परिक्षिप्ताः । त एव अभिमुख निहताः सुरबन्दीभिरभिसारिता रजनीचराः ॥ ) -Setu XIII, 17 जं धोअंजणसोणलोअणजुअं लग्गालअग्गं मुहं हत्थालंबिअ - केस - पल्लव-चए दोल्लंति जं बिंदुणो । जं एक्कं सिअअंचलं णिवसिअं तं ण्हाण - केलि-ट्ठिआ आणी इअमन्एक्कजणणी जोईसरेणामुणा || ( यद् धौताञ्जन- शोण- लोचन-युगं लग्नालकाग्रं मुखं हस्तालम्बित केशपल्लवचये दोलायन्ते यद् बिन्दवः । यदेकं सिचयाञ्चलं निवसितं तत् स्नानकेलिस्थिता आनीतेयमद्भुतेकजननी योगीश्वरेणामुना || ) 80) Amaamaa gaanasehara....... (p. 351) (p. 352) —Karpūramañjari I. 26 (p. 354) अअअ गअणसेहर अणीमुहतिलअ चंद दे छिवसु । छित्तो जेहिं पिअअमो ममं पि तेहि चिअ करेहिं ॥ ( अमृतमय गगन शेखर रजनीमुखतिलक चन्द्र प्रार्थये स्पृश । स्पृष्टो यैः प्रियतमो मामपि तैरेव करैः ॥ ) -GS I. 16 597
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy