SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ 596 Prakrit Verses in Sanskrit Works on Poetics 72) Tia muhāhim tua muam (?)...... (p.349) तीअ मुहाहि तुह मुहं तुज्झ मुहाओ अ मज्झ चलणम्मि । हत्थाहत्थीअ गओ अइदुक्करआरओ तिलओ॥ (तस्या मुखात्तव मुखं तव मुखाच्च मम चरणे । हस्ताहस्तिकया गतोऽतिदुष्करकारकस्तिलकः ॥) -GS II. 79 (p. 349) 73) Jo tie ahararāo...... जो तीऍ अहर-राओ रत्ति उव्वासिओ पिअअमेण । मो च्चिअ दीसइ गोसे सवत्ति-णअणेसु संकेतो॥ (यस्तस्या अधर-रागो रात्रावुद्वासितः प्रियतमेन । म एव दृश्यते प्रभाते सपत्नी-नयनेषु संक्रान्तः॥) -GS II. 6 74) Kahamsa sohaggagunam...... (p. 350) कह सा सोहग्गगुणं मए समं वहइ णिग्घिण तुमम्मि । जीअ हरिज्जइ गोत्तं हरिऊण अ दिज्जए मज्झ ॥ (कथं सा सौभाग्यगुणं मया समं वहति निघृण त्वयि । यस्या ह्रियते गोत्रं हृत्वा च दीयते मह्यम् ॥) -GS V. 52 75) Avahatthiuna sahi-jaipiaim...... • (p. 351) अवहत्थिऊण सहि-जंपिआइँ जाणं कएण रमिओ सि। . एआईं ताइँ सोक्खाइं संसओ जेहिं जीअस्स ॥ (अपहस्तयित्वा अपहस्त्य सखी-जल्पितानि येषां कृते रमितोऽसि । एतानि तानि सौख्यानि संशयो यैर्जीवस्य (? यैर्जीवितस्य)॥) -GS II. 58 76) Virahe visam va visama...... (p. 351) विरहे विसं व विसमा अमअमआ होइ संगमे अहिलं। कि विहिणा समअं चिअ दोहि वि पिआ विणिम्मिअआ (? विणिम्मविआ)॥ (विरहे विषमिव विषमा अमृतमया भवति सङ्गमे ऽधिकम् । कि विधिना सममेव द्वाभ्यामपि प्रिया विनिर्मिता ॥) -GS III. 35 .
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy