SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ 595 Prakrit Verses in Sanskrit Works on Poetics 68) Valamānammi...... (p. 346) वलमाणम्मि महुमहे जत्थ अ पाउच्छलंतरअणुज्जो। विअडं फण-पन्भारं गाढभरुत्ताणि णिमेइ अणंतो॥ (वलमाने मधुमथने यत्र च पादोच्छलद्रत्नोद्योतम् । विकटं फण-प्राग्भारं गाढभरोत्तानितं नियोजयत्यनन्तः ॥) -Setu IX. 89/88 (Calcutta edn) 69) Muddhattanam...... (p. 347) मुद्धत्तणं पढमसाहसउज्जमोज्जदुक्खं विओअ-जणिदं परमं तदा अ। रति ण णज्जइ घरं(?) तिमिरं अरंधं ठाविज्जइ सहि कहं णु परं धराए ॥ (मुग्धत्वं प्रथम-साहसोद्यमोद्य दुःखं वियोग-जनितं परमं तदा च । रात्रौ न ज्ञायते गृहं (?) तिमिरमरन्ध्र स्थाप्यते सखि कथं नु पदं धरायाम् ॥) -(Visvesvara Pandita's Sigaramafi.jari-natake (p.348) 70) Cattaraghariņi piadamsaņā a...... चत्तर-घरिणी पिअ-दसणा अ तरुणी पउत्थपइआ अ। असई सअज्जिआ अ ण ह खंडिअं सोलं ॥ (चत्वर-गृहिणी प्रियदर्शना च तरुणी प्रोषितपतिका च । असती प्रतिवेशिनी दुर्गता च न खलु खण्डितं शीलम् ॥) . GS I. 36 71) (p. 349) Ajja vvea (?)pauttho...... अज्ज च्चेअ पउत्थो अज्ज च्चिअ सुण्णआई जाआई। रत्थामुह-देउल-चत्तराई अम्हं च हिअआइं॥ (अद्यैव प्रोषितोऽद्यैव शून्यकानि जातानि । रथ्यामुखदेवकुलचत्वराण्यस्माकं च हृदयानि ॥) -GS II. 90
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy