SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ 594 Prakrit Verses in Sanskrit Works on Poetics 63) Suhaucchaam janan dullaha m...... (p. 334) सुहउच्छअं जणं दुल्लहं पि दूराहि अम्ह आणेत । उअआरअ जर जीअं पि णेत ण कआवराहो सि ॥ (सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन् । उपकारक ज्वर जीव (जीवित)मपि नयन्न कृतापराधोऽसि ॥) -GS I. 50 (p. 334) 64) Vaeriena bhariam...... वाएरिएण भरिअं अच्छि कण्णऊर-उप्पल-रएण। फुक्कतो अविइण्हं चुंबतो को सि देवाणं ॥ (वातेरितेन भूतमक्षि कर्णपूरोत्पलरजसा । फूत्कुर्वन्नवितृष्णं चुम्बन कोऽसि देवानाम् ॥) -Cf.GS II.76 65) Jammantare vi calanam...... (p. 334) जम्मंतरे वि चलणं(? चलणे)जीएण खु मअण तुज्झ अच्चिस्सं । जइ तं पि तेण बाणेण विज्झसे जेण हं विज्झा ॥ (जन्मान्तरेऽपि चरणौ जीवेन (जीवितेन) खलु मदन तवार्चयिष्यामि । यदि तमपि तेन बाणेन विध्यसि येनाहं विद्धा ॥) 66) Vikkinai mahamasammi...... (p. 334) विक्किणइ माहमासम्मि पामरो पावलि (? पारिडि)बइल्लेण । णिधूम-मुम्मुरे विअ सामलीअ थणए पडिच्छंतो(?णिअच्छंतो)॥ (विक्रीणीते माघमासे पामरः प्रावरणं बलीवर्दैन । निर्धूम-मुर्मुरे इव श्यामल्याः स्तनौ पश्यन् ॥) -GS III. 38 67) Khuhiajalasitthasaro...... (p. 335) रवुहिअ-जल-सिट्ठ-सारो मुह-णिद्धाविअ-पसारिउक्का-णिवहो । आअड्डिज्जंतो च्चिअ णज्जइ पडिओ त्ति साअरे रामसरो॥ (क्षुभित-जल-शिष्ट-सारो मुख-निर्धावित-प्रसारितोल्का-निवहः । आकृष्यमाण एव ज्ञायते पतित इति सागरे रामशरः ॥) -Setu V. 28/29 (Calcutta edn)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy