SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ 598 Prakrit Verses in Sanskrit Works on Poetics 81) (p. 359) So attho jo hatthe...... सो अत्थो जो हत्थे तं मित्तं जं णिरंतरं वसणे । तं रूअं जत्थ गुणा तं विण्णाणं जहिं धम्मो॥ (सोऽर्थो यो हस्ते तन्मित्रं यनिरन्तरं व्यसने । तद्रूपं यत्र गुणाः, तद्विज्ञानं यस्मिन् धर्मः॥) -GS III. 51 82) Candujjae na mae (?)...... (p. 361) चंदुज्जोएण मओ मएण चंदाअवो णु वडिअ-पसरो। दोहि वि तेहिं णु मअणो मअणेण णु दो वि ते णिआ अइभूमि ॥ (चन्द्रोद्योतेन मदो मदेन चन्द्रातपो नु वर्धित-प्रसरः । द्वाभ्यामपि ताभ्यां नु मदनो मदनेन नु द्वावपि तौ नीतावतिभूमिम् ॥) -Setu x. 81 83) Uddhaccho piai jalam...... (p. 361) उद्धच्छो पिअइ जलं जह जह विरलंगुली चिरं पहिओ। पावालिआ वि तह तह धारं तणुअं पि तणुएइ॥ (ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गलिश्चिरं पथिकः । प्रपापालिका ऽ पि तथा तथा धारां तन्वीमपि तनयति ॥) , ... -GS II. 61 84) Annesu pahia pucchasu..... अण्णेसु पहिअ पुच्छसु वाहकुडंबेसु पुसिअ-चम्माइं। अम्हं वाह-जुवाणो हरिणेसु धणुं ण णामेइ ॥ . (अन्येषु पथिक पृच्छ व्याध-कुटुम्बेषु पृषत-चर्माणि । अस्माकं व्याध-युवा हरिणेषु धनुर्न नामयति ॥) Cf. GS VII. 29 (p. 362) 85) Samvahanasuharsatosiena...... (p. 364) संवाहण-सुह-रस-तोसिएण देतेण तुह करे लक्खं । चलणेण विक्कमाइत्तचरिअं अणुसिक्खि तिस्सा ॥ (संवाहन-सुख-रस-तोषितेन ददता तव करे लाक्षाम् (लक्षम्)। चरणेन विक्रमादित्यचरितमनुशिक्षितं तस्याः ॥) -Cf. GS V. 64
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy