SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 575 152) ......Vyajoktih...... (p. 179,v. 568) गहवइ गओम्ह सरणं रक्खसु एअं त्ति अडअणा भणिरी। सहसागअस्स तुरिअं पइणो च्चिअ जारमप्पेइ ॥ (गृहपते गतोऽस्माकं शरणं रक्षनमित्यसती भणनशीला। सहसागतस्य त्वरितं पत्युरेव जारमर्पयति ॥) -GS III. 97 153) ......Vyaioktih...... (p. 180, v. 570) पवखालणकवडेणं जारदंसणे चइअ-पुव्व-परिहाणा। कद्दमिअमहिलसई छिण्णाली पाउसासारे॥ (प्रक्षालनकपटेन (-व्याजेन)जारदर्शने त्यक्त-पूर्व-परिधाना। कर्दमित (वस्त्रम्-)अभिलषति पुंश्चली( = असती कुलटा)प्रावृडासारे॥) 154) ......Vyaioktih...... (p. 180, v. 571) अहों लज्जालुइणी तस्स अ उम्मच्छराइँ पेम्माई। सहिआ-अणो वि णिउणो अलाहि किं पाअराएण ॥ (अहं लज्जालुः (लज्जावती)तस्य चोद्भुटानि( = च निरर्गलानि)प्रेमाणि । - सखीजनोऽपि निपुणः, आस्तां किं पादरागेण ॥) --GS II. 27 155) ......Vyaioktih...... (p. 181, 574) कस्स व ण होइ रोसो दळूण पिआएँ सव्वणं अहरं । सभमर-पउमग्याइणि (-ग्घाइरि)वारिअ-वामे सहसु एहि ॥ (कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमर-पद्माघ्रायिणि/पद्माघ्राणशीले वारितवामे सहस्वेदानीम् ॥) -Cited earlier in DHV (pp. 76-77) . 156) ......Vyājoktih...... ___(p. 183, v. 583) मलअ-पवण-प्पहाविए माए मा णिवस हम्मिओआसे। पिअ-परिमल-लोहिअआ (?-हिअहिअआ) मुद्धे तेणेव्व णिवसामि ॥ (मलय-पवन-प्रभाविते सखि मा निवस हावकाशे। प्रिय-परिमल-लोभिता (हृत-हृदया) मुग्धे तेनैव निवसामि ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy