SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ 574 Prakrit Verses in Sanskrit Works on Poetics 146) .....Gudham..... (p. 176, v. 560) ठूण पुण्णचंदं पोसिअ-पइआइ कीस पम्मुत्ता। चित्त-लिहिअस्स हरिणो चक्के रोसारुणा दिट्ठी ॥ (दृष्ट्वा पूर्णचन्द्रं प्रोषित-पतिकया कस्मात् प्रमुक्ता। चित्र-लिखितस्य हरेश्चक्रे रोषारुणा दृष्टिः॥) 147) ......Suksman . ... ___(p. 177, v. 561) रच्छा-भरिमं (? भमिरं) जारं तरुणी दळूण संकहेइ सहि । एहि चर क्खु सूरो(?चरई सूरो) सरिअं संझाइ तह यामो(? तज्जामो)॥ (रथ्या-भ्रमणशीलं जारं तरुणी दृष्ट्वा संकथयति सखीम् । इदानीं चरति सूर्यः सरितं सन्ध्यायां तद् यामः॥) 148) ......Suksmam...... (p. 177, v. 562) णोल्लेइ अणद्द/अणोल्लमणा अत्ता मं घर-भरम्मि सअलम्मि।' खणमेत्तं जइ संझाइ होइ ण व होइ वीसामो॥ (नुदत्यनामनाः श्वश्रूर्मा गृहभरे सकले। क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रमः॥) . -Cited earlier in KP III. 18 (p. 77) 149) ......Suksmam..... (p. 178, v. 365) णिअ-कंठ-संठिओ किर विवरीअरओसुआएँ तरुणीए। 'रेहइ तुज्झ' त्ति कओ हारो दइअस्स कंठम्मि । (निज-कण्ठ-संस्थितः किल विपरीतरतोत्सुकया तरुण्या। ' राजते तव' इति कृतो हारो दयितस्य कण्ठे ॥) 150) ......Suksma-(alamkāra-dhvanih)...... (p. 178, v. 566) पाहुणिए तम्मग्गेण णेव तुएँ जवजवेण गंतव्वं । मा तत्थ तुज्झ अंगाणि कंटएहि खविज्जति ॥ (प्राणिके तन्मार्गेण नैव त्वयातिवेगेन गन्तव्यम् । मा तत्र तवाङ्गानि कण्टकैः क्षुभ्यन्ताम् ॥) 151) ......Suksma-(Alamkāra-dhvanili)...... (p. 179, v. 567) परुस-वणे इह माए मिलाअ-/मिलाण-वअणं व तुमऍ गंतव्वं । मा तुह वि हारइज्जउ तअरिलआए वअण-सोहा ॥ (परुष-वने इह सखे म्लानवदनमिव त्वया गन्तव्यम् । मा तवापि ह्रियतां तगरि-लतया वदन-शोभा ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy