SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ 576 Prakrit Verses in Sanskrit Works on Poetics __157) ......Svabhāvoktih...... (p. 185, v. 592) धावइ विअलिअ-धम्मिल्ल-सिचअ-संजमण-वावड-करग्गा। चंदिल-भअ-विवलाअंत-डिभ-परिमग्गिणी घरिणी/जणणी ॥ (धावति विगलित-धम्मिल ( = केशपाश-)-सिचय-संयमन-व्याप्त-कराना। चंदिल-( = नापित-) भय-विपलायमान-डिम्भ-परिमार्गिणी ( = अन्वेषणशीला) गृहिणी/जननी॥) -GS III.91 158) ......Bhavikam...... (p. 186, v. 594) विसइ पडिप्पह-पत्थिअ-जण-विसर-णिमिज्जमाण-विच्छेअं । णवडतरोम्मुहं (?) कहं वि (?णिरंतर-उम्मुहं कह) वि गोहणं गामरच्छासु ॥ (विशति प्रतिपथ-प्रस्थित-जन-विसर-निर्मीयमाण-विच्छेदम् । निरन्तरोन्मुखं कथमपि गोधनं ग्राम-रथ्यासु ॥) । 159) ......Bhavikam...... __ (p. 187, v. 596) एंति गअण-पेरंतसु/गअणोसंरतेसु कहं वि उम्मुह-समीर-हीरता। थोओप्पाअ/थोआप्पइअ-णिविट्ठा सेलेसु विहंग-संघाआ॥ (आयन्ति (आगच्छन्ति) गगन-पर्यन्तेषु कथमप्युन्मुख-समीर-ह्रियमाणाः । स्तोकोत्पात/स्तोकोत्पतित-निविष्टाः शैलेषु विहङ्ग-सङ्घाताः ॥) , -Gaudavaho 233 160) ......Rasavat..... (p. 190, v. 602) संकेओसुअमणओ गहवइ-धूआ-कडक्ख-सच्चविओ। ता......ण चेअइ (?तंबं ग ण वेअइ)गोउर (? गोवालो)अंबरं धोई ।। (सङकेतोत्सुकमना गृहपति-दुहितृ-कटाक्षावलोकितः। गां गतां न वेत्ति गोपालोऽम्बरं दोग्धि ॥) . 161) ......Rasavat...... (p. 191, v. 603) This gāthā as is presented in the printed text is quite corrupt. It is found in its correct form in the Gathāsaptaśati : ता रुण्णं जा रुव्वइ ता छोणं क्खीणं जाव खिज्जइ अंगं । ता णीससि वरइऍ जाव अ सासा पहुप्पंति ॥ (तावद् रुदित् यावद् रुद्यते तावत् क्षीणं यावत् क्षीवतेऽङगम् । तावनिःश्वासितं वराक्या यावत् श्वासाः प्रभवन्ति ॥) -GS II. 41
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy