SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ 572 Prakrit Verses in Sanskrit Works on Poetics 138) ......Parabhāgah...... (p. 173, v. 545) सो च्चेअ सुणइ सच्चं वअणं पिसुणाण अहिअकडुअंति। जेण सहि कालकडो भक्खिज्जइ देहि-जीअ-हरो॥ (स एव शृणोति सत्यं वचनं पिशुनाना मधिककटुकमिति । येन सखि कालकूटो भक्ष्यते देहिजीवहरः॥) 139) ......Udbhedah...... (p. 174, v. 547) सूर-च्छलेण पुत्तय (? पुत्तिय) कस्स तुमं अंजलिं पणामेसि । हास-क डवखुरमीसा ण होति/हुंति देवाण जोक्कारा॥ (सूर्यच्छलेन पुत्रक (? पुत्रिके) कस्य त्वमञ्जलिं समर्पयसि। हास-कटाक्षोन्मिश्रा न भवन्ति देवानां जयकाराः/नमस्काराः॥) -GS IV. 32 140) ......Udbhedah...... (p. 174,v. 548) गहरइसु ओच्चिएसु (? गहवइसुओच्चिएसु) वि फलहीणेसु (? फलही-बोंडेसु) उअह वहुआए। मोहं भमइ पुलइओ सेअगलंतंगुली/विलग्गसेअंगुली हत्थो॥ (गृहपतिसुतोच्चितेष्वपि|-सुतावचितेष्वपि कसिफलेषु पश्यत वध्वाः। मोघं भ्राम्यति पुलकितो गलत्स्वेदाङ्गुलिहस्तः/विलग्नस्वेदाङ्ग-लिहस्तः॥) -GSIV.59 The Prakrit text as printed, in the poona edition, along with its Sanskrit rendering, hardly makes any sense. 141) ......Udbhedah...... (p. 174, v.549) परिओस-विअसिएहि भणिअं अच्छीहि तेण जणमज्झे। पडिवणं तीअ वि उव्वमंत-सेएहिं अंगेहि ॥ (परितोष-विकसिताभ्यां भणितमक्षिभ्यां तेन जनमध्ये। प्रतिपन्नं तयाप्युद्वमत्स्वेदैरङ्गः॥) -GS IV.41 142) ......Udbhedah...... (p. 174,v. 550) अलिअ-पसुत्तअ-विणिमीलिअच्छ दे सुहअ मज्झ ओआसं। गंड-परिउंबणा-पुलइअंग ण पुणो चिराइस्सं ॥ (अ लीक-प्रसुप्त-विनिमीलिताक्ष प्रार्थये देहि सुभग ममावकाशम्। . गण्ड-परिचुम्बना-पुलकिताङ्ग न पुनश्चिरायिष्यामि ॥) -GS I. 20
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy