SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 571 133) ......Tadgunah...... (p. 169, v. 530) तं तुज्झ Yण दिणं हिमअर वडवग्गि-कालकूडेहि।। दूणोसि माणिणि जह पहिअ-वहुं जह अ मारेसि ॥ (तत् तव नूनं दत्तं हिमकर वडवाग्नि-कालकूटाभ्याम् । दुनोषि मानिनी यथा पथिकवधूं यथा च मारयसि ॥) 134) ......Tadgunak...... (p. 169, v. 531) धवलो सि जइ वि सुंदर तह वि तुए मज्झ रंजिअं हिअअं। राअ-भरिए वि हिअए सुहअ णिहित्तो ण रत्तो सि ॥ (धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । राग-भृतेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥) -GS VII. 65 135) ......Vivekah...... (p. 172, v. 539). पिअ-दंसण-सुह-रस-मउलिआईं जइ से ण होंति णअणाई। ता केण कण्ण-रइ लक्खिज्जइ कुवल तिस्सा ॥ (प्रिय-दर्शन-सुख-रस-मुकुलिते यदि तस्या न भवतो नयने । तत्केन कर्णलग्नं लक्ष्यते कुवलयं तस्याः॥) -Cited earlier in SK III. v. 127 136) ......Parabhagah...... (p. 172, v. 542) अण्ण-महिला-पसंगं दे देव करेसु अम्ह/मज्झ दइअस्स । पुरिसा एक्कंतरसा ण हु दोसगुणे विआणंति ॥ (अन्य-महिला-प्रसङ्गं प्रार्थये देव कुर्वस्माकं मम दयितस्य । . पुरुषा एकान्तरसा न खलु दोषगुणान् विजानन्ति ॥) -GSI.48 137) ......Parabhagah...... (p. 173, v. 543) गुणं दाव सचीए/सईए बहुमण्णसि ‘सुंदरो तुम' सक्क। तेलोक्क-सुंदरी सा जाव ण णअणेसु संघडइ ॥ (नूनं तावत् शच्या बहुमन्यसे 'सुन्दरस्त्वम् ' शक्र । त्रैलोक्य-सुन्दरी सा यावन्न नयनेषु संघटते ॥)
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy