SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ 570 Prakrit Verses in Sanskrit Works on Poetics ___127) ......Atisayah...... (p. 165, v. 516) दुक्खेहि लंभइ पिओ लखो दुवखेहिँ होइ साहीणो। लद्धो वि अलद्धो चिअ जइ जह हिअ तह ण होइ॥ .. (दुःखैर्लभ्यते प्रियो लब्धो दुःखैर्भवति स्वाधीनः । लब्धोऽप्यलब्ध एव यदि यथा हृदयं तथा न भवति ॥) -GS IV.5 128) ......Srmkhala...... (p. 166, v.517) सेले (? सेल) व्व जलहराणं सेलाण व जलणिही पुढविणाह। जल हीणं विक्ष पाआलं सप्पुरिसाणं तुम णिलओ॥ (शैल इव जलधराणां शैलानामिव जलनिधिः पृथिवीनाथ । जलधीनामिव पातालं सत्पुरुषाणां त्वं निलयः॥) 129) ......Srikhala...... . (p. 166, v. 519) इमिणा सरएण ससी ससिणा वि णिसा णिसाइ कुमुअवणं । कुमुअ-वणेण वि पुलिणं पुलिणेण वि महइ (? सहइ)हंसउलं॥ (अनया शरदा शशी शशिनापि निशा निशया कुमुद-वनम् । कुमुदवनेनापि पुलिनं पुलिनेनापि शोभते हंसकुलम् ॥). _Cf. Lilāvai 25 130) ......Srikhala...... - (p. 167, v. 521) कुलिसो तालेइ धराधरं (? धरे धरा)महि कुलिस-खंडिअ-पतंतो (? पडता)। णिवडत-सेल-पहआ मही वि सेसअ-फणा (? सेस-प्फणा)-वलअं॥ (कुलिशस्ताऽयति धराधरं महीं कुलिश-खण्डित-पतन्तः । निपतच्छेलप्रहता मद्यपि शेषफणावलयम् ॥) -Gaudavaho. 129 31) 1......Srikhala...... (p. 167, v. 524) जह बालत्तण-लीला जोव्वणसमए जणाण हार्सेति । तारुण्णविलसिआईं वि वअपरिणामे तह च्चेअ॥ (यथा बालत्व-लीला यौवन-समये जनान् हासयन्ति । तारुण्य-विलसितान्यपि वयःपरिणामे तथैव ॥) 132) ......Srikhala...... (p. 168, v. 526) माणो गुणेहि जाअइ गुणा वि जाति सुअण-सेवाए। विमलेण सुकअ-पसरेण सुअण-सेवाएँ उट्ठाणं॥ (मानो गुणैर्जायते गुणा अपि जायन्ते सुजन-सेवया। विमलेन सुकृत-प्रसरेण सुजनसेवाया उत्थानम् ।) -Later cited in Vimarsini, p. 177
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy