SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 569 123) ......Paryayah..... (p. 158, v. 489) दीवाओ अरुणं सि सररुहं चंदाओ नीलोत्पलं अच्छीसु तरुणीण पंकअवणं नक्खत्तलक्खादवि। सामाए दिअहं चकोरविसराच्चक्काणि चक्काणअं लच्छी पेच्छसु णाह जाइ पढमं पत्ते पभाए इओ॥ 123 a) मोत्तूण तस्स रअणाअरस्स उस्संगमहह हरिणंक । सुण्णम्मि गअणमग्गे जीरसि णवरं परिभमंतो ॥ (दीपादरुणं सितं सरोरुहं चन्द्रानीलोत्पलां अक्षिषु तरुणीनां पङ्कजवनं नक्षत्रलक्षादपि । श्यामाया दिवसं चकोरविसराच्चक्राणि चक्राणाम् लक्ष्मीः प्रेक्षस्व नाथ याति प्रथमं प्राप्ते प्रभाते इतः॥) (मुक्त्वा तस्य रत्नाकरस्योत्सङगमहह हरिणाऊक ।। शून्ये गगनमार्गे जीर्यसि नवरं/केवलं परिभ्रमन् ॥) 124) ......Avarohah...... (p. 164,510) तवणाहि ससी ससिणो जलणो जलगाहि दीवओ लहुओ। तत्तो वि तुमं खज्जोअ तह वि रे हंत विप्फुरसि ॥ ... (तपनाच्छशी शशिनो ज्वलनो ज्वलनाद्दीपो लघुकः । ततोऽपि त्वं खद्योत तथापि रे हन्त विस्फुरसि ॥) 125) ......Atisayah...... __(p. 164, v. 513) • ' जइ देवअं पसण्णं (? देव तं पसण्णो)मा मह कारेहि माणुसे जम्मं । अह जम्मं मा पेम्म अह पेम्म मा जणे दुलहे ॥ (यदि देव त्वं प्रसन्नो मा मम कार्कर्मानुषे जन्म। अथ जन्म मा प्रेमाथ प्रेम मा जने दुर्लभे ॥) -cf. GS (W) 844 126) ......Atisayak ..... (p. 165, v. 514) सुअणो ण कुप्पइ च्चिअ अह कुप्पइ विप्पि ण चितेइ । अह चितेइ ण जंपइ अह जंपइ लज्जिओ होइ ॥ (सुजनो न कुप्यत्येव अथ कुप्यति विप्रियं न चिन्तयति। अथ चिन्तयति न जल्पति अथ जल्पति लज्जितो भवति ॥) -GS III. 50
SR No.006959
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 01
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1988
Total Pages790
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy